SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं USISUSTUSTUSRASRO सेनं ठाणं च जहिं'इत्यादिना स्थितिरूपा नैषेधिकी प्रतिपाद्यते तदाऽसौ व्यञ्जनभेदनिबन्धनं भवत्येव, गमनस्थिति-15 |इच्छादिका रूपस्य भेदस्य व्यञ्जनभेदनिबन्धनत्वात्, 'शय्यैव नैषेधिकीत्यादि (२६६-२४), शय्या-वसतिः सा च निषिध्यन्ते सामाचारी तस्यां प्रविशद्भिर्बहिः संजातातिचारा इति कृत्वा नैषेधिकीत्युच्यते, तस्यां शय्यानषेधिक्यां बहिस्तात्प्रविशन् साधुः शेषसाजाधून प्रति ब्रूते-भोः साधवः शय्यानषेधिक्यां यदागमनं तत्प्रत्यभिमुखोऽहं, कया यदागमनं ?-'नषेधिक्या' नैषेधिकी शब्देन चेहोपचारानिषिद्धात्मनः सम्बन्धि शरीरमुच्यते अतः शरीरेणागमनं प्रत्यभिमुखोऽहं, संवृतगात्रैर्भवद्भिर्भाव्यमित्युक्त्वाऽवश्यकर्त्तव्यसंयमव्यापारपरिपालनाय वसतौ प्रविशति, आवश्यिक्यामप्यवश्यकर्त्तव्ययोगा एव क्रियन्त इत्येकार्थता । 'अथवे'त्यादि (२६७-८), ननु पूर्वार्द्धनापि नियमनिषिद्ध आवश्यकयुक्तः एवेत्युक्तमुत्तराद्धेऽपि तदेव तत्कोऽत्र विशेषः ?, सत्य-किन्तूत्तरार्द्ध निषिद्धात्माऽपीत्यत्र अपिशब्दाक्षिप्तं पक्षान्तरं द्रष्टव्यं, किन्नु तद् ?, उच्यते, आवश्यिकी तावदावश्यकयुक्तस्यैव भवति, निषिद्धात्माऽपीत्थम्भूत एव, पूर्वार्द्ध त्वयमेवार्थो व्यत्ययेनोक्त इति भेदः। तत्राऽऽस्तांतावगृहस्थोपसम्पदिति (२६७-२१), उपरि वक्ष्यमाणत्वादित्यभिप्रायः । 'गाथाद्वयं निगंदसिद्धमेवेति (२६८-१५), अत्र सार्द्धगाथया वर्तनासन्धनाग्रहणस्वरूपमुक्तं, द्वितीयगाथापश्चाद्धेन तु प्रसङ्गाद् अर्थग्रहणविधिमभिधित्सुरुत्तरग्रन्थसम्बन्धनायाह-अर्थग्रहणे प्राय एषः-वक्ष्यमाणो 'मजणनिसिज्जे (२६८-१७) त्यादिको विधिर्भवति ज्ञातव्यः, प्रायो ॥ ३७॥ ग्रहणात्सूत्रमपि प्रमार्जितभूमावध्येतव्यमित्यादि सूत्रगतमपि कश्चिद्विधि सूचयति । अधिकृतविधिः-व्याख्याविधिस्तत्प्रतिपादनार्थ 'मजणनिसेजे त्यादि द्वारगाथा (२६८-१७), अस्या व्याख्या-प्रमार्जनं निषद्याः-अक्षाः व्याख्याकतुः कृति Jan Educational For Private Personal Use Only
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy