________________
आव० हारि० टीप्पणं
॥३३॥
द्यपगमेऽपि कियत्पदार्थज्ञायकत्वेन ज्ञत्वं चरितार्थ, समस्तवस्तुज्ञत्वं तु नोपपद्यते इत्याशङ्कयाह-'न चाप्रतिबद्धे'त्यादि || गणधरव(२५१-२४), उपपत्तिमाह-'तस्य ज्ञवभावत्वादि'त्यादि (२५१-२५), ननु पद्मरागपक्षेऽपि शक्यत इदं वक्तुं, न कव्यता
हि प्रकाशकः प्रकाश्ये सति प्रतिबन्धशून्यो न प्रवर्त्तते, न चेत्थं दृश्यते, तस्य कियद्वस्तुप्रकाशनादिति तेनैव व्यभिचार 5 ६ इत्याशङ्कयाह-'नच प्रकाशके त्यादि, कुत एतदित्याह-'तस्ये त्यादि ( २५१-२६), यावति हि प्रदेशे स्वप्रभा
जालं प्रसरति तावद्देशस्थमेव वस्त्वसौ प्रकाशयति, यत्तु अन्यत्र देशादौ कुड्यादितिरोहितं तद्देशादिविप्रकर्षादेव न प्रकाशयितुमलं, आत्मनोऽपि तर्हि देशादयो विप्रकर्षका भविष्यन्तीत्याह-'न चात्मनोऽपी'त्यादि, अत्र युक्तिमाह-'तस्यागमे'त्यादि ( २५१-२७), आगमेन चूडामणीकैवल्यादिलक्षणेन ये गम्यन्ते-प्रतिपद्यन्ते आगमगम्यास्तेषु, तानेव दर्शयति-सूक्ष्माः-परमाण्वादयो व्यवहिताः-समीपस्था अपि क्षित्याद्यन्तर्गता निधानादयः, विप्रकृष्टास्तु द्विधा-देशतः कालतश्च, तत्र देशतो दूरस्था अमरलोकादयः कालतस्तु चन्द्रोपरागादयस्तेष्वधिगतिः-अवबोधस्तत्सामर्थ्यदर्शनान्न देशादय आत्मनो विप्रकर्षकाः, एतदेव साधयति-तथा चेत्यादि एतदुक्तं भवति-क्षायोपशमिकज्ञानवानपि तावत्सूत्रानुसारतः पर्यालोच्येदं कथयत्येव कश्चिक्षितितिरोहितं वृक्षमूलं कीलको वाऽत्र विद्यते न त्वया गृहादिसन्निवेशोऽत्र कर्तव्यः सशल्यत्वात् , कूपादिखननोद्यतं वा पुरुषं प्रति कथयति-एतावति मानेऽत्रोदकमुन्मीलयिष्यति, तथा सूत्रानुसारत एवाम|रलोकचन्द्रोपरागादिस्वरूपाधिगतिसामर्थ्य चोपलभ्यते, न च वक्तव्यम्-आगमस्यैव तत्सामर्थ्य न जीवस्य, यत आगमोऽपि |नाचेतनस्य काष्ठादेजंडप्रकृतेवों पुरुषान्तरस्य तद् ज्ञानं जनयितुमलं, तस्मादागमसव्यपेक्षक्षयोपशमवतो जीवस्यैव देशादिवि
Jain Education
D
onal
For Privale & Personal use only
Phw.jainelibrary.org