________________
२
2-
आव० हारि० टीप्पणं
मानतयोपात्त
॥३२॥
'त्यादि (२९
ताः सिद्धिक्षेत्रमिते त्यादि,
वदुत जीवाकाशप्रदेशवद्?, यद्याद्यः पक्षस्तहि भवद्दर्शितनीत्यैव युज्यते वियोगो, द्वितीयपक्षे तु न युज्यते,सत्यं, द्विविधोड-IN गणधरवपीहाश्रीयते, किन्तु प्रथमो भव्यानां द्वितीयस्त्वभव्यानामिति, ननु यदनादिस्वभावं तन्न क्रियते यथा व्योम, तथास्वभावं क्तव्यता चाभ्युपगम्यते कर्म, तस्मान्न क्रियत इत्याशङ्कयाह–'न चानादित्वादि'त्यादि, (२४९-२४), उपपत्तिमाह-'यत'इत्यादि 1(२४९-२५), यदि वर्तमानतयोपात्तं कृतमभिधीयते तर्हि अनादिता कथमित्याशङ्काय पुनरपि वर्तमानत्वम् अनादित्वं च यथा भवति तथा सदृष्टान्तं दर्शयति-'सर्व चेत्यादि (२४९-२७), एतदुक्तं भवति-कालवकर्मणः प्रवाहापेक्षया अनादित्वं व्यक्त्यपेक्षया तु सादित्वमिति, ननु चेत्थं कर्मवियोगं प्राप्यानन्ताः सिद्धिक्षेत्रं जग्मुर्गमिष्यन्ति च, तच्च पञ्चचत्वारिंशद्योजनलक्षमानमेव, ततस्तावतां कथं तत्र स्थितिरित्याशयाह-'न च परिमिते'त्यादि, दृष्टान्तमाह'प्रतिद्रव्य'मित्यादि (२५०-३), एकैकस्मिन्नपि हि परमाण्वादिके द्रव्ये येषां ज्ञानं विषयमासादयति तन्मतेन अनन्तानां सिद्धकेवलिनामनन्तानि ज्ञानदर्शनानि पतन्ति, न च तत्र कश्चित्सम्बाधः, अमूर्त्तत्त्वाज्ज्ञानस्य, तद्वदिहापीति भावः, दृष्टान्तान्तरमाह-नर्तकी'त्यादि ( २५०-३), नयनानां विज्ञानानि २ नर्तक्यां तत्सम्पातस्तद्वद्, रङ्गभूमौ हि लास्यप्रवृत्तवराङ्गनातनौ केषाञ्चिन्मतेन कौतुकाक्षिप्तदिदृक्षूणां नायना रश्मयो निर्गत्य बहवः पतन्ति, न च तत्र योषित्तनोः काचिद्बाधा नापि रश्मीनां परस्परं तद्वदिहापीति भावः षष्ठः समाप्तः ॥ सप्तम ॥ ३२ ॥ आरभ्यते-'स एष यज्ञायुधी'त्यादि ( २५०-१३), यज्ञ एवायुधं तद्विद्यते यस्य स तथा 'अञ्जसा' प्रगुणेन न्यायेन इंद देवसत्ताप्रतिपादकं, अनन्तरं च 'तथा अपामे त्यादि (२५०-१४), ज्योतिषः पर्यायमाह-'स्वर्ग'मिति,
COCCASEASOCCASSCORECAMEL
Jain Education
For Privale & Personal use only
Anjainelibrary.org