________________
तदीया देव्यो मुत्कलिताः, शेषास्तु तपरिवारभूता देवा निषिद्धाः-नानेन सह मेरौ गन्तव्यमिति निवारिता इति भावः।। सच सामानिकत्वाद्विसागरोपमायुः, तत्र च समये एक सागरोपममतिक्रान्तमेकं तु शेषमासीदित्याह-'तस्स य'इत्यादि| (२२१-४)। 'एलुगं विक्खभित्ता'इत्यादि (प० २२२), एलुगं नाम गृहदेहली तां विष्कम्भ्य-एक पादं तस्या अर्वाभागे एक च परभागे कृत्वा यदि दास्यति तदा ग्रहीष्यामीतिभाव इति । 'जग्गहो घोसितो'त्ति (२२३-१०), यग्रहो नाम यो यत्माप्स्यति तस्यैव तदित्यु ष्टमिति । 'होडीओ नाम' (२२३-११), लूषक पुरुषः। 'वरं तेण समंद मम तम्मी त्यादि (२२३-१५), चम्पायां नगर्यो यस्य कस्यचित्सत्का भविष्यति तस्यैवैनां समर्पयिष्यामि, ततस्तेन सह मम गमनागमनं-मैत्री भविष्यतीति भावः। 'ताए (ताहे वृ०)सो पेल्लिउ'त्ति (२२४-९), तया मूलया स-परि-18 जनोऽनन्तरोक्तवचनेन भेषित इति भावः । 'बहिरकुहंडिय'त्ति (२२४-९), तालितद्वारा कृतेति भावः। 'मम भगिणीधू'त्ति (२२५-४), किल मृगापत्या भगिनी पद्मावती दहिवाहनेन परिणीता धारिणी च पद्मावत्याः सपत्नीतिकृत्वा धारिण्यपि मृगापत्या भगिन्येवेति भावः । 'को ह्यात्मा भगवानाहे त्यादि (२२५-१६), परिज्ञानपरीक्षानिमित्तं द्विजेन भगवान्पृष्टः-क आत्मेति, किं पञ्चभूतात्मक उत तद्व्यतिरिक्त इत्येवं पृष्टे भगवान् प्रत्युत्तरयति-'योऽहमित्यभिमन्यत' इति, सुख्यहं दुःख्यहमित्यादिअहंप्रत्ययकर्तृत्वेनात्मानं योऽभिमन्यते-निर्दिशति स पञ्चभूतव्यतिरिक्तोऽन्तर्मुखवृत्त्याऽहंप्रत्ययग्राह्य आत्मेति भावः, एवं भगवता प्रोक्ते द्विजः प्राह-स कीदृश इति' शरीरतया परिणतभूतव्यतिरिक्त हि न कञ्चिदात्मानं पश्यामो, यदि पुनरसौ तद्व्यतिरिक्तः कश्चिदस्ति तदा कीदृशोऽयमिति तस्य स्वरूप
Jain Educati
o
nal
For Privale & Personal use only
&ww.jainelibrary.org