________________
आव० ततः-त्रिशलादेवीरूपादनन्तरं सूपकार-रसवतीकारं विकुर्बतीत्यर्थः। 'किह सो'त्ति,कथमसौ विकुर्वित इति प्रश्ने उत्तरमाह- बीबी हारि०
ह'ततोखंधावार मित्यादि(२१७-११),ततस्त्रिशलादेवीरूपादनन्तरमेव स्कन्धावारं विकुर्वति स च स्कन्धावारो भगवतः समीपे || सर्गाः टीप्पणं
आवासं गृह्णाति, तत्र च सूपकारः किल चुल्लीविरचनाय पाषाणानलभमानो भगवतश्चरणद्वयान्तरे वहिं प्रज्वाल्य 'उक्खं'ति उखां स्थालीमुपरि पादयोर्व्यवस्थाप्य पचति भक्तमिति । 'पक्कणं'ति (२१७-१३), चण्डालं विकुर्वति, स च तीक्ष्णतुण्डशकु-13 निभृतपञ्जराणि भगवतः कर्णबाहुमूलादिप्रदेशेष्ववलम्बते, ते च पक्षिणः पञ्जरच्छिद्रेर्मुखानि निःसार्य भगवच्छरीरं भक्षयन्तीति भावार्थः । 'सागारियं कसाइयं ति (२१९-१), त्वचमपकृष्य विकृतं लिङ्गं करोतीत्यर्थः । 'अन्ने भणंति
पंचालदेवं जहा इत्यादि(२१९-२), अन्ये त्वभिदधति-लोकप्रसिद्धपञ्चालाभिधानदेवताविशेषसदृशं रूपं सङ्गमकः करोति, दातच्च कीदृशमिति न ज्ञायते, विशिष्टसम्प्रदायाभावादिति । 'संधिमग्गं सोहेइ, पडिले हेइ यत्ति (२१९-१४ ), दिवा
लोकस्य पश्यतः खात्रखननमार्ग शोधयति-कण्टकादि ततोऽपनयति, निर्गमप्रवेशस्थानानि च प्रत्युपेक्षते, खात्रखननोपकरणानि च भगवत्समीपे मुञ्चतीति । 'एगे भणंति-जहा तद्दिवसं खीर मित्यादि (२२०-१५), एके प्रतिपाद-15 यन्ति-न दोसीणेण-पर्युषितेन क्षीरान्नेन तया भगवान् प्रतिलाभितः, किन्तु तस्याः स्वकीयगृहक्षीरं नास्ति याचितमेवर भवति, न चोत्सवदिने याचितमपि तत्तया लब्धं, लोकस्य स्वत एव तस्मिन्दिने तत्प्रयोजनत्वाद्, अतो द्वितीय दिने NIME ऊहारिऊणं ति ( २२०-१५) लोकात्पयो याचित्वा परमान्नमात्मार्थमुपस्कृतं तेन प्रतिलाभित इति भावः । 'असंभस्सो'( २२१-२), असंभाष्योऽनालपनीय इत्यर्थः। 'सेसा देवा इंदण वारियत्ति (२२१-४), सङ्गमकेन सह
RASPORA ACARA PARA
Jain Education
Conal
For Privale & Personal Use Only
Mr.jainelibrary.org