SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ १२), भद्राख्याया स्यादिशि चत्वारो सायप्रतिभायां अ पवाए विचतुति (२१५-१२), मयां दिशि चत्वारा (२१४-१६), बेक्किक्कायां शरीरचिन्तायामितियावत् , 'नावाकडएणं ति (२१४-१६), नावारूढ इत्यर्थः । 'पढमि-14 याए चउरो'त्ति ( २१५-१२), भद्राख्यायां प्रथमप्रतिमायां चत्वारश्चतुष्ककाः यामानां भवन्तीत्यर्थः, एतदेव भावयति-"पुवाए दिसाए चत्तारि जामा" इत्यादि पूर्वस्यां दिशि चत्वारो यामा इत्येवं चतसृष्वपि दिक्षु चत्वारश्चतुष्कका यामानां भवन्तीति । 'बीयाए अहत्ति (२१५-१२), महाभद्राख्यायां द्वितीयप्रतिमायां अष्टचतुष्कका यामानां भवन्तीति, एतदेव स्पष्टयति-'पुवाए विचतुरोत्ति (२१५-१२) पूर्वस्यां दिशि द्वौ चतुष्कको यामानां भवतः, एतावन्तं कालं पूर्वाभिमुखःकायोत्सर्गेण तिष्ठतीत्यर्थः, एवं शेषदिक्ष्वपि वाच्यमिति, उपसंहारमाह-एते अह'त्ति (२१५-१३), एते पूर्वप्रतिज्ञाता श्चतसृष्वपि दिक्षु अष्टौ चतुष्कका यामानां भवन्तीति, चतुर्दिनमानत्वादस्या इति भावः । 'तइयाए वीसंति (२१५-१३), सर्वतोभद्राख्यायां तृतीयप्रतिमायां विंशतिश्चतुष्कका यामानां भवन्तीति, एतदेव दर्शयति-'पुवाए दिसाए बेचउक्का' इत्यादि (२१५-१३), पूर्वस्यां दिशि द्वौ चतुष्को यामानां भवतः, एवं दशसु दिक्षु विंशतिश्चतुष्कका यामानां भवन्ति, एतदेवाह-वीसं ति' एवमेव उक्तक्रमेण विंशतिश्चतुष्कका यामानां भवन्ति, दशदिनमानत्वादस्या इति भावः । अत्र 8 च विमलाख्यामूर्खदिशमधिकृत्य यदा कायोत्सर्ग कुरुते तदा ऊर्द्धलोकव्यवस्थितान्येव कानिचिद्विमानादीनि द्रव्याणि ध्यायति अधोदिशि तु तमाख्यायां व्यत्ययो वाच्य इति । 'जहासंभवं सेसाणिवी'त्यादि (२१६-३), अन्यान्यपि 'अहीणपणिहिंअंगेहिं सबिंदिएहिं गुत्तेहिं'इत्यादीनि शास्त्रान्तरोक्तान्येकरात्रिकीप्रतिमासंभवीनि विशेषणानि वाच्यानीति । 'ईसिंपन्भारगओ' (२१६-३), एतद्याचष्टे-'इसिं ओणयकाओ'त्ति । 'ततो सूयंति'(२१७-११), Jain Educat i onal For Privale & Personal use only R ww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy