________________
GURU
आव०
श्वानः श्रमणमेनं दशन्त्वित्यादि । 'सो अलेहडो आसित्ति ( २१२-४), स वर्षाकालश्चतुर्विधाहाररहित आसीदिति श्रीवीरोपहारिक
भावः, अपरं च मासद्वयं तत्रैव निरशनो विहृत इति पाण्मासिकं च क्षपणमिहाभूदिति । 'पुप्फा य पञ्चायाय'त्ति सर्गाः टीप्पणं (तिलपुष्फजीवा उद्दाइत्ता एगाए तिलसेंगलियाए वच्चायाहिंति वृ० २१२-९), ते च सप्तापि तिलपुष्पजीवा मृत्वा ।
तस्यैव तिलस्य शिक्षायां सप्त बीजान्युत्पन्ना इति भावः । 'नामनिग्गय'त्ति (२१३-२), प्रसिद्धेत्यर्थः । 'सीयलिया ॥२५॥
तेयलेसा निसरति, सा जंबुद्दीवं बाहिरओ वेढेति' (२१४-१), भगवान् शीतलेश्यां निसृजति, सा च शीतलेश्या वैश्यायनसत्कतेजोलेश्यां परतः प्रक्षिप्यात्मना सर्व जम्बूद्वीपं बहिस्ताद्वेष्टयति, एतदुक्तं भवति-भगवतः सम्बन्धिनी
शीतलेश्याऽन्तःस्थिता जम्बूद्वीपं वेष्टयति, तेजोलेश्या तु तत्परिक्षिप्ता बहिःस्थिता तंवेष्टयतीति, एतदेवाह-'भगवतो सीयदलीया तेजोलेसा अभितरओ वेढेइ, इयरावि तं परियंचई'त्ति, पाठान्तराण्यप्येतदनुसारतो ज्ञेयानीति । 'पारहैणए सणहाए कुम्मासे'त्यादि (२१४-५), अङ्गुलीचतुष्टयनखाक्रान्तहस्ते यका मुष्टिर्बध्यते सा सनखा कुल्माषपिण्डिके
त्युच्यते 'एगेणं वियडासएणं इत्यादि ( २१४-५ ), एकेनोष्णोदकचुलुकेनेत्यर्थः । 'संखित्तविउल तेअलेस्से'त्ति (२१४-६), कार्यमन्तरेणामोचनात्संक्षिप्ता-अन्तर्व्यवस्थापिता सत्तायां कृता विपुला तेजोलेश्या येन स तथा । 'कूवतडे दासीए'इत्यादि (२१४-११), कूपतटे गतः कयाचिद्दास्याऽनिष्ट किश्चिदुक्तस्तस्यै कुपितः तेजोलेश्यां मुक्त्वा तां दग्धवान्
अतो निश्चितं मम तेजोलेश्या समुत्पन्नेति, पार्श्वनाथ शिष्याश्च तस्य पट् दिक्चरा मिलिताः, तैश्चाष्टाङ्गनिमित्तं गोशालस्योहद्दिष्टमतस्तेन निमित्तालोकमात्रेणाजिनोऽपि-अकेवल्यपि केवली अहमित्येवं प्रलपन्विचरतीति भावार्थः । 'दूएक्काइ'त्ति
*AICHURROSSOS
&
Jain Educati
w.jainelibrary.org
For Private & Personal Use Only
o
nal