________________
आ० ५
Jain Educatio
नैव लविष्यामि तदा प्रभूतेनापि कालेन निष्ठां न यास्यति, ततः सर्वमपि ग्रामवासिनं लोकमभ्यर्थ्य प्रभूतदिनलव्यमपि धान्यं बहुभिहासिकैः समन्वितोऽल्पेनैव कालेन लुनाति, तथा भगवानपि चिन्तयति - तत्र गतेन मया प्रभूतकालवेद्यमप्यशुभं कर्म्म तन्निवास्यनार्य जनसाहाय्यात्स्वल्पेनापि कालेन वेदनीयमित्येवंरूपमत्थारियादृष्टान्तं चेतसि निधाय प्रविष्टोनार्येष्विति । 'बहि फोडो'त्ति (२०७-८) बहुभक्षकः, ततो महद्भाजनं कूरस्य भृत्वा तैर्दत्तं 'न नित्थरति'त्ति ( २०७ - ८ ) न शक्नोति भोक्तुमतिबहुत्वात्, तत उद्धरितभक्तं कृषीवलैः कोपात्तस्यैव मस्तके क्षिप्तं, ततश्च केलीकिलत्वात् 'उक्लिंतो'त्ति (२०७ - ९ ) वल्गन् गच्छति । 'छिन्नट्ठाण' मिति ( २०८-६), यत्रातिभीषणत्वात्पथिकादयो न संचरन्ति तच्छिन्नस्थानमिति । 'छम्मासपडिलग्गतो त्ति (२०८-११), पण्मासं यावद्रोगी भूत्वा आरोग्यः सन्नुपकरणानि गृहीत्वा तत्रागत इति । 'मुहे तस्स सागारियं दाउ ति ( २१० - १ ), सागारिकं नाम मेहनं लिङ्गमिति यावत् । 'जाणुको प्परमायत्ति ( २१०-११ ), जानुनी च कूप्परे च जानुकूप्परं तस्यैव यदि परं माता, अपरस्यापत्यस्याभावादिति, सामयिकी चेयं निरपत्यायाः संज्ञेति । 'उल्लपडसाडड 'त्ति ( २११-१), लौकिकी रूढिरियं काचिद् यदुत व्यन्तराधाराधनं सार्द्रवस्त्रैर्विधेयं इत्थमेव तत्परितुष्टिसिद्धेरिति सार्द्रवस्त्रोऽसाविति । 'जहा बंभचेरेसु' इत्यादि ( २१२ - ३ ), आचाराङ्गप्रथम श्रुतस्कन्धस्य नवाप्यध्ययनानि सामान्यतो ब्रह्मचर्याध्ययनानीत्युच्यन्ते, तेषु मध्ये उपधानश्रुताख्येऽध्ययने यथा महावीरस्योपसगी वर्ण्यन्ते तथाऽत्र द्रष्टव्या इति भावः, सूत्रोक्तमेव श्लोकावयवमाह - 'छुच्छुक्रंतीत्यादि (२१२ - ३ ), तेनार्या आत्मीयान् शुनः छतकृत्वा भगवन्तमुद्दिश्य मुञ्चन्ति इदं चाहुः - कुकुराः
tional
For Private & Personal Use Only
w.jainelibrary.org