SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Jain Education स्याश्लिष्ट इति भावः । ' कूइगादि' त्ति ( १९८ - ४ ), कूचिका नाम दक्ष उपरि द्रवस्वरूपो माथुशब्दतया ख्यातो वस्तुविशेषः, स च किल जीरकादिभिः संस्कृतोऽतीव स्वादुर्भवतीति । 'वाउलाणित्ति ( १९८- ५ ), बहुप्रयोजनतया व्याकु| लानीत्यर्थः, भण्डीरमणो यक्षः, भण्डी तु गन्त्रीति । 'महसित्थचिकखल्ल' इति ( १९९ - १० ), चिक्खल्लो हि सम| यपरिभाषया त्रिधा भवति - मधुसित्थुकः पिण्डकः चिक्खल्ल एव च तत्र मण्डनार्थं चरणेषु यावति स्थाने योषितोऽलक्तकं ददति तावन्तं देशं यत्र चरणावनुलिप्येते स मधुसिक्थुकः, अर्द्धशुष्कः पिण्डिकाबन्धयोग्यः पिण्डकः, यत्र त्वतिबहुचरणा निमज्जन्ति स चिक्खल एवाभिधीयते, तदुक्तम्- 'तिविहो उ होइ उल्लो, महुसित्थो पिंडओ य चिक्खल्लो । लत्त पहलित्तिउंडुय खुप्पिज्जइ जत्थ चिक्खल्लो ॥ १ ॥ इह तु मधुसित्थुकेनाधिकारः, तत्र निमग्नपदगतलक्षणान्युपलभ्य पुष्पः चिन्तयतीत्यादि सुगमं । 'एएहिं लक्खणेहिं जुत्तं ण एएण समणेण होउ' त्ति ( १९९ - १२ ), इत्थमिह सम्बन्धः - एतैर्लक्षणेविद्यमानैर्नानेन श्रमणेन भवितुं युक्तम्, अथ चासौ श्रमणो दृश्यते राज्योचितोऽपीतिभावः । 'खो' ति ( १९९ - १७ ), | केदारपट्टिकः 'भंडीसुणएणे त्यादि ( २०० - १० ), यथा कन्दुकश्वाऽभिपन्नपि मण्डकादिकं न किञ्चिल्लभते, तथा | तेनापि न किञ्चिल्लब्धमितिभावः । 'धीयाराणं दातुमित्यादि, ( २०० - १५ ), निजकोपकरणं धिग्जातीयेभ्यो ब्राह्मणेभ्यो दत्त्वा 'सउत्तरोहं मुण्डन्ति ( २०० - १५ ) मुण्डं मुण्डनमुच्यते, ततश्च समुखं शिरश्च मुण्डयित्वा गतः स्वाम्यन्वेषणायेति भावार्थ: । 'जेण जं कभलं ( करुल्लं वृ० ) आसाइय' मित्यादि - ( २०१ -२), तेषां मध्ये येन गोपेन यत्कर्परं प्राप्तं | स तत्रैव जेमित इति । 'तवेण सुत्तेणे'त्यादि ( २०२ - १४ ) श्लोकव्याख्या - जिनकल्पं प्रतिपित्सुश्चतुर्थादिषण्मासान्त For Private & Personal Use Only ww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy