SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥२३॥ इत्यर्थः, ततोऽहमिति प्रत्ययः, ततोऽपि षोडशको गणः, स्पर्शनादीनि प्रसिद्धान्येव पञ्च इन्द्रियाणि, अपराण्यपि वाक्पाणि जिनादिमा पादपायूपस्थमनोलक्षणानि षटूर्मेन्द्रियाणि, तथा रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं स्पर्शतन्मात्रं शब्दतन्मात्रमित्येवं तापित्रादि पञ्च तन्मात्राणि, एवमेष षोडशको गणः, तस्मादपि च षोडशकगणमध्यात् पञ्चभ्यस्तन्मात्रेभ्यः सकाशात्पञ्च भूतान्युत्प श्रीवीरोप सर्गाः द्यन्ते, तद्यथा-रूपतन्मात्रात्तेजो रसतन्मात्रादापो गन्धतन्मात्रात्पृथ्वी स्पर्शतन्मात्राद्वायुः शब्दतन्मात्रान्नभः, इत्येवं चतुविंशतिस्तत्त्वानि, पञ्चविंशतितमो जीव इति पञ्चविंशतिसंख्यानि तत्त्वानीत्यार्यार्थः ॥ 'राया गमेति'त्ति (१७२-२१) राजा देवीमनुनयतीत्यर्थः, "किं मे रज्जेणे' त्यादि, किं मम राज्येन किंवा त्वया इत्यर्थः । द्वितीयवरवरिका समाप्ता ॥ ___ साम्प्रतमुपसर्गेषु विषमपदानि वित्रियन्ते-'पाणीसु भोत्तवति (१८९-१३), आह-ननु तीर्थकृतां सर्वदैव पाणिभो| जित्वात्किमनेनाभिग्रहेण साध्यते ?, सत्यं, किंतु यथा सवस्त्रधर्माख्यापनार्थ शक्रन्यस्तं वस्त्रं प्रतीच्छति तथैव सपात्रधर्मख्यापनार्थं प्रथमपारणकं पात्र एव करोति तत ऊद्ध पाणिभोजीति केचित् मन्यन्त इत्यावश्यकचूणिः । 'कुंटलविंटलेहि' (१९३-४), मन्त्रवादिनिमित्तादिभिजींवतीत्यर्थः, 'बहुसंमोइय'त्ति (१९३-५), बहुभिर्जनैमिलितैः संमोदते-संहृष्यतीति || बहुसंमोदितः, व्यन्तरत्वात्क्रीडाप्रियत्वात् नैकाकिनस्तस्य रतिरितिभावः । इत्यासन्नं कञ्चन पुरुष गच्छन्तं शब्दयित्वा भणतीत्यादि सुगमं । 'महिसिंदुरुक्खस्स'त्ति ( १९४-१५), खजूरीवृक्षस्येत्यर्थः, । 'केई वरं सिस्साण वत्थपत्त'मित्यादि ॥२३॥ ( १९५-९), यदि किल शोभने स्निग्धप्रदेशे पतितं भवति तदा शिष्याणां वस्त्रादिलाभं सूचयति, विपर्यये तु विपर्यय इति । 'सो कुहाडो से उड्डोडिओ'त्ति (१९६-९अभिमुहो वृ०), पततस्तस्य कुठार 'उड्डोडिउत्ति उर्द्धमुखीभूतः शिर-10 Jain EducatioN iona For Private & Personal use only O aw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy