________________
आव. हारिक टीप्पणं
॥११२॥
CALCANCICROSORROSAGARLOCTsex
तुभण्हं पायमूले विहरमाणेणं जे केई बहुदेवसिया साहुणो दिट्ठा सामाणा वा वसमाणा वा गामाणुगामासान दइन्जमाणा वा रायणिया संपुच्छंति ओमरायणिया वंदंति अज्जया वंदंति अज्जियाओ वंदंति सावया वंदंति सावियाओ वंदंति अहंपि निस्सल्लो निक्कसाओ सिरसा मणसा मत्थएण वंदामि॥'अहमवि वंदावेमि चेइयाईति व्याख्या-इच्छामि-अभिलषामि चैत्यवन्दापनं साधुवन्दापनं च भवतां निवेदयितुमिति वाक्यशेषः 'खमा-15 समणो'त्ति पूर्ववत् 'पुधि'न्ति विहारकालात्पूर्व चैत्यानि-जिनप्रतिमाः वन्दित्वा स्तुतिभिर्नमस्कृत्य प्रणामतः, कर वन्दित्वा ? इत्याह-'तुन्भण्हं पायमूले' युष्मदीयचरणान्तिके, एतदुक्तं भवति-बहिर्विहारं चिकीर्षता युष्मदन्तिक एव में तावद्विशिष्टप्रणिधानतः सङ्घसत्कचैत्यवन्दनमकारि, तदनन्तरं किमित्याह-विहरमाणेणं ति विचरता मया 'जे केई'त्ति ये केचन सामान्यतः 'बहुदेवसिया' बहुदिवसपर्यायाः साधवो दृष्टाः,किंविशिष्टा इत्याह-'सामाणा वत्ति जवाबलपरिक्षयावृद्धवासितयैकक्षेत्रवासिनः 'वसमाणा वत्ति विहारवन्तः ऋतुबद्धे काले मासकल्पेन वर्षाकाले तु चतुर्मासकल्पे-18 नेति, अत एवाह-'गामाणुगाम'मित्यादि ग्रामः प्रतीतोऽनुग्रामस्तु तदनन्तर इति ग्रामानुग्रामं तद्रवन्तो-गच्छन्तः अत्र
तेषु मध्य इति वाक्यशेषो द्रष्टव्यः, 'रायणिय'त्ति रानिकाः-भावरत्नव्यवहारिण आचार्या इत्यर्थः, 'संपुच्छंति' संप्रश्नहै यन्ति मया वन्दिताः सन्तो भवतां शरीरादिकुशलवार्तामिति गम्यते, अवमरात्निकाः-भवतः प्रतीत्य लघुतरपर्याया एवी
वन्दन्ते-प्रणमन्ति कुशलादि च प्रश्नयन्ति, 'अन्जया वंदति'त्ति सामान्यसाधवः प्रणमन्ति एवमार्यिकादयोऽपि ३ अह-10 ४ मपि च तान् यथादृष्टसाधूनिःशल्यादिविशेषणो 'वन्दामित्ति वन्दितवानित्यर्थो, वर्तमानतानिर्देशस्तु तत्कालापेक्षये-15
JanEducational
For Private & Personal Use Only
A
w
.jainelibrary.org