SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आव० हारिक टीप्पणं KAR ॥८॥ ष्टप्रदेशिकोऽपि सन् सूक्ष्मपरिणामत्वाच्चतुःस्पर्श एव,तस्मात्प्रज्ञापनोक्तस्थित्यादिवैषम्यभाजोऽष्टस्पर्शाश्चान्येऽप्युत्कृष्टप्रदेशिकाः अवधिज्ञास्कन्धाः सन्तीति स्थितम् । गुरुलध्वादिद्रव्यविचारे 'ओरालिय' गाहा, (३६-३), अत्र भावार्थ उच्यते-इह व्यवहारश्च-18 ने वर्गणाधि तुर्द्धा द्रव्यमिच्छति, तद्यथा-अधोगमनस्वभावं गुरुकं लेष्वादिवद् ऊर्द्धगतिस्वभावं लघुकं प्रदीपशिखावत् तिरश्चीनगति- कारःगुरुशीलं गुरुलघु वाय्वादिवत् निश्चलस्वभावं त्वगुरुलघु व्योमादिवत्, आह च-"गुरु लहुअं उभयं नोभयमिति वाव- लघुद्रव्या. हारियनयस्स । दवं लिहू दीवो वाऊ वोमं जहासंखं ॥१॥” निश्चयस्तु मन्यते-नायमकान्तोऽधोगमनस्वभावं गुर्वेव भवतीति, लघुनाऽप्यधोगतिपरिणतेनाणुना व्यभिचारात् , नाप्यूद्धगतिस्वभावं लघ्वेव, फलमुक्तोद्धगतिपरिणतगुरुस्वभावैरण्डमिञ्जया व्यभिचारात्, तस्मादेकान्तगुर्वेकान्तलघु च द्रव्यं नास्ति, किन्तु यद्बादरपरिणामं तद्गुरुलघु, यत्तु सूक्ष्मं तदगुरुलध्विति निश्चयस्य परिभाषेति, आह च-"निच्छयओ सबगुरुं सबलहुं वा न विज्जए दवं । बायरमिह गुरुलहुअं अगुरुलहुँ सेसयं दवं ॥१॥" तस्मादिह निश्चयनयमाश्रित्यौदारिकादीनि तैजसान्तानि बादरपरिणामत्वाद्गुरुलघुत्वेनोक्तानि, कार्मणद्रव्यादीनि तु सूक्ष्मपरिणामत्वादगुरुलघुत्वेनेति, एतन्मनस्याधायाह वृत्तिकृत्-'निश्चयनयापेक्षयेति ( ३६-५) 'इहापि सामर्थ्यप्रापितत्वाद्रव्योपनिबन्धनस्ये'त्यादि(३६-१७), सङ्ख्येयलोकपल्योपमभागदर्शिनोऽपि हि किल तावत्कमद्रव्याणि विषयतयाऽभिहितान्यतोऽस्याधिकक्षेत्रकालदर्शिनः सामर्थ्याव्यमपि कर्मद्रव्याण्यतिक्रम्य किमप्यधिकमेव C ॥८॥ दृश्यमिति, काले चउण्ह वुड्डी'इति पूर्वमेवोक्तत्वादिति भावः, ननु च परमावधेर्द्रव्यतः सर्व रूपि द्रव्यं क्षेत्रतोऽलोके लोकप्रमाणासङ्ख्येयाकाशखण्डप्रमाणं क्षेत्रं कालतोऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यो विषय उक्तः, स चेह द्रव्याद्युपनिबन्धावसरे Jain Educati o nal For Privale & Personal Use Only R aw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy