________________
आव० हारि० टीप्पणं
॥९८॥
DMCANAGEMENTS
हियन्ते, एतद्विषयं सूत्रं सुगमत्वाद् व्याख्यानानुसारत उन्नेयमिति । वनस्पतिपारिस्थापनिका समाप्ता ॥ साम्प्रतं द्वी-10 |न्द्रियपारिस्थापनिकोच्यते-'सत्तुगा वा आलेवणनिमित्तं ऊरणियासंसत्तेत्यादि (६२३-१६), एतदक्तं भवति-ग-18
पनिका ण्डादीनामालेपनार्थ-पिण्डिदानार्थ सक्तवो गृहीतास्ते च यदि गडरिकासंसक्ता भवेयुस्तदा तन्मध्याद गडरिकादिग्रहणं |भवति संशोध्य दायकसम्बन्धिसक्तुयुक्तस्थाल्यादिभाजनमिहाकरो गृह्यते तत्र ताः प्रक्षिप्यन्ते अथाकरो नास्ति न वा दायकस्तत्र प्रक्षेप्तुं ददाति तदा सक्तुभिः कैश्चित्सह निर्व्याघातप्रदेशे ता गड्डरिकाः परिहियन्ते इति क्रियाऽनुवर्तते, ननु ग्लानप्रयोजनगृहीतसंसक्तसक्तूनामयं विधिः, यदा तु संसक्तदेशादी क्वचित्संसक्तसक्तुकादिग्रहणं भवति तदाको विधिः? इति तत्र विशेष विभणिषुः खयमेव पक्षान्तरं दर्शयति-'संसत्तदेसे वा कत्थई त्यादि, अत्र विधिमाह-तं देसं चेव न गम्मई त्यादि ( ६२३-१७), यत्र देशे भक्तपानानि संसज्यन्ते तत्र साधुभिर्न गन्तव्यमेव, अथाशिवादिभिः कारणैस्तत्रापि गमनं भवेत् तदा यत्र सक्तवः संसज्यन्ते तत्रासंसक्तस्वरूपं कूरं याचते इति साध्याहारं सर्वत्र व्याख्येयं, अथ चासंसक्तस्वरूपं कूरं न लभते तदा तदैवसिकान् सक्तूनपि याचते, तदैवसिकसक्तूनामभावेविइतिए'त्ति (६२३-१८) द्विदैवसिकान् तदभावे त्रिदेवसिकान् सक्तून् गृह्णाति तेषामप्यभावे गृहस्थभाजन एव स्थिताः प्रत्युपेक्ष्य २-संशोध्य २४ गृह्यन्ते, अथ वेलातिक्रमो भवति अध्वनि वा ते साधवो वर्तन्ते तदा विधिमाह-'संकिया विभत्ता घेप्पंति'त्ति ॥९८ ॥ (संकिया वा मत्ते-वृ०-६२३-१९), अनन्तरोक्तप्रयोजनौत्सुक्ये ते शङ्किताः सक्तवो विभक्तस्थाने गृह्यन्ते ततश्च बहिरुद्याने देवकुले वा प्रतिश्रयस्य वा बहिर्देशे रजस्त्राणमास्तीर्य तदुपरि चैकं घनमसृणं पटलकं व्यवस्थाप्य तत्र पृथग्गृहीतसक्तवः
Jain Education
a
l
For Private & Personal Use Only
Mr.jainelibrary.org