SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं अन्यथाऽपि विवेचनीयमिति । 'परो अल्लएण मीसियगंति ( ६२२-१०), कश्चिद्गृहस्थः सचित्तशृङ्गाबेरेण मिश्रितं || पारिष्ठाकिञ्चित्पूरणादिकं वस्तु दद्यादिति शेषः, चवलकैर्वा मिश्रितानि पीलूनि दद्याद्, अथवा कूरस्य भक्तस्य ओडिका-खोट्टरिका | पनिका तदन्तः प्रक्षिप्य किञ्चित्सचित्तं फलादिवस्तु दद्यादित्यध्याहारः, करमन्दकैर्वा मिश्रितं काञ्जिकं दद्यात् , तानि हि किल क्वचिकाञ्जिकस्याम्लतापादनार्थ तन्मध्ये प्रक्षिप्यन्त एवेति, अन्यतरो वा मुद्गमाषादिबीजकायः काञ्जिकादिषु पतितो भवेत् स चानाभोगतो गृहीतः स्यादिति, एवं तिलानामप्यनाभोगतो ग्रहणं भवेत् , व पुनस्तेषां संभव इत्याह-निवतिलमाइएसु होज'त्ति ( ६२२-११), चैत्रमासे हि किल क्वचिन्निम्बपत्राणि तिलमिश्राणि कुट्टयित्वा हृदयशुद्धयर्थ निम्बतिलकाः क्रियन्ते, तत्र केचित्सचित्ता अपि स्युः ते च निम्बतिलकां गृह्णानेन गृहीता भवेयुः, आदिशब्दादन्यत्रापि क्वचित्पक्वान्नादौ पतिता भवेयुरिति, अत्र च ग्लानादिकार्ये यत्सचित्तं मूलाद्याभोगेन गृहीतं गृहस्थेन वाऽऽभोगतो दत्तं तत्सिद्धे प्रयोजने परिशिष्टं पूर्वोक्तेन वक्ष्यमाणेन च विधिना परित्यज्यते, तदेवाह-'जइ आभोगगहिय'मित्यादि ( ६२२-११), यत् पुन लोट्टपिष्टादिकमनाभोगतः साधुना गृहीतं गृहस्थेन वाऽनाभोगतो दत्तं तद् यदि शक्नोति भक्तमध्याद्विवेक्तु-उद्धर्तुं तदोदादृत्य प्रथमं तावत् परस्य-दायकस्य सम्बन्धि यत्पात्रं-स्थाल्यादि यत आनीय गृहस्थेन तद्दत्तं तस्मिन्नेव परित्यज्यते यदि दायकः समनुजानीते, अथ न समनुजानाति तदा स्वपात्रेऽपि-याचितमधुरकर्परादौ निधाय शीतलाचित्तप्रदेशे परित्यज्यते, एतदेव सूचयति-'अणाभोगगहिए' इत्यादि यावत् 'पढमं परपाए'त्ति (६२२-१२), यदि पुनः सलेपद्रव्यमध्यपतितति|लादिकमुद्धर्तुं न शक्नोति तदा सर्वमेव तद्वस्तु यतनया परिहरति, संस्तारके दण्डके वा यदि पनकः संमूञ्छितो भवति ॥९७॥ JainEducationi For Private Personal Use Only
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy