SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आव० माणविधिना त्यज्यत इति । 'हरदोदगंति ( ६२०-१३), इदसम्बन्धि सचित्तमुदकमित्यर्थः । 'जइ सुक्का तटा'इत्यादि पारिष्ठाहारि० IMI(१२०-१६), एतदुक्तं भवति-इह जलं द्विधा-कोपं तडागनद्यादिसंभवं च, तत्र तडागायुदकत्यागे विधिरुच्यते-यदि तस्य पनिका टीप्पण जातडागादेर्जलरहितौ तटौ साद्रौ भवतः तदा तटेऽपि जलं शनैः प्रक्षिप्यते तच्च तत्र प्रक्षिप्तं सत् प्रवाहतो गत्वा अवस्थितो॥९५॥ दकस्य मिलति, अथ शुष्कः तटो न तर्हि तटे प्रक्षिप्यते शुष्कावनौ तच्छोषप्रसङ्गात् तर्हि तत्र को विधिरित्याह-'पाणीयं वडपत्त'मित्यादि पाणीयं विगिंचिजइ-परित्यज्यत इति सम्बन्धः, किंकृत्वा ?-तडागाद्यवस्थितजलोपरि वटपत्रं पिष्पलपत्रं वा अड्डित्वा तच्च शनैः तथा त्यज्यते यथा उज्झरा न भवति-पतजलशब्दाः, अन्ये तु व्याचक्षतेऽनेकैर्मार्गेः पत्रात्तडागमध्ये जलपतनं उज्झरा इति, मधुरपिष्पलवृक्षपत्राद्यभावे 'भाणस्स उट्ठासणियं(कण्णा जाव हेहासणियं वृ०)उदयंअल्लियाविज'त्ति ( ६२१-१), भाजनस्य-तुम्बकादेरोष्ठा मुखप्रदेशरूपा उदकं यावदतीव प्रत्यासत्त्या व्यवस्थाप्यन्त इत्यर्थः ततः शनैरुदकं त्यज्यते, अथ कूपोदके विधिरुच्यते-यद्यरघट्टयटिकादिक्षरज्जलेन कूपतटप्रदेशा आर्द्रा भवन्ति तदा तत्रैवोपविश्य शनैरुदकं त्यज्यते तच्च प्रवाहतो गत्वाऽवस्थितोदकस्य मिलति 'अणुल्हिसंतो'त्ति अखसन् कूपस्य तावति प्रदेशे स्थितेन जलं त्यजनीयं यावति स्थितो ल्हसित्वा कूपे स्वयं न पततीतिभावार्थः, अथ कूपस्य तटप्रदेशाः शुष्का भवेयुः कूपैकदेश-| लक्षणं स्थानमात्रं च न किञ्चिदामस्ति येन तजलं गत्वा अवस्थितजले पतति तदा जलभाजनं सिक्के प्रक्षिप्यते सिक्क-31 कमूले च प्रलम्बो दवरको बध्यते तत् सिक्ककं कूपमध्ये तावदवलम्ब्यते यावदीपज्जलमप्राप्तं ततो मूलबद्धदवरक आकृ- IC ॥ ९५॥ प्यते येन भाजनमवाङ्मुखं भवति तच्चोपरि नियन्त्रितत्वात्स्वयं न पतति जलं तु मुञ्चतीति शेष सुबोधं यावत् 'एसा । Jain Educationa For Privale & Personal Use Only H OMainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy