SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Jain Education विहि'त्ति ( ६२१- ६ ) एष पूर्वोक्तः शुद्धसचित्तोदकत्यागविधिः, ननु यद्यसौ शुद्धसचित्तोदकत्यागे विधिरुक्तस्तर्हि प्रत्यनीकतादिकारणतो यत्सचित्तमचित्तं च मिश्रयित्वा दात्री ददाति तस्य को विधिरित्याह- 'जं पडिणीयत्ताए' इत्यादि ( ६२१- ६ ), दात्र्याऽष्कायमिश्रमुदकं दत्तं तच्च यदि साधुना विविक्ते पूर्वगृहीतजलरहिते भाजने गृहीतं तदा सूत्रोक्तयतनया परिस्थापयति, कूपतडागादिजले तु पूर्ववत् नेदं प्रक्षिप्यते तद्विराधनाप्रसङ्गात्, ननु विविक्तभाजने गृहीतमिश्र - जलस्य भवत्वेवं यदा तु पूर्वगृहीताचित्तजलयुक्ते भाजने सचित्तमुदकं गृहीतं भवति तदा को विधिरित्याह- 'जं संजयस्से' - त्यादि ( ६२१-६), एतदुक्तं भवति - यदि पूर्वगृहीतारनालादेर्मध्ये सचित्तजलं कथञ्चिद्गृहीतं भवति तदा यदि स्थण्डि - लमाप्नुवतोऽर्वागपि परिणतं तलक्ष्यते तदा परिभुज्यते, अथ यावता कालेन स्थण्डिलमवाप्नोति तावता कालेन न परिणमति तदा परिस्थाप्यते हरितन्वादिभावे तु प्रतीक्ष्य शुष्केषु तेषु परित्यज्यते, एतद्व्याख्यानुसारतः सूत्रमपि सुधियाऽभ्यूह्यं, नवरं 'इयरंपि एमेव ेत्ति यथा आत्मसमुत्थमाभोगतोऽनाभोगतश्च वर्णितं तथा परसमुत्थमपि वाच्यमित्यर्थः । 'वाघायम्मि व'त्ति व्याघातो नाम कूपदवरकाद्यभावः स्तेनश्वापदादिभयलक्षणः । साम्प्रतं तेजः काय विधिरुच्यते- 'आभोएण छारेण देज'त्ति ( ६२१ - १३ ) मुर्मुराग्निं छारेण मिश्रयित्वा कश्चिद् दद्यादित्यर्थः, 'वसहीए अगणिं जोई वा करेजत्ति ( ६२१-१३ ) प्रत्यनीकतया भक्तितो वा अग्निं प्रदीपं वा प्रज्वाल्य वसतावुद्योतं कश्चित्कुर्यादितिभावः । 'पूअ - लियं वा सइंगालं देज' त्ति ( ६२१-१४ ) विलग्नाङ्गारशकलां रोट्टिकां दद्यादित्यर्थः । सूत्रमनुश्रियते 'अचित्तमीसगा नवरमुण्हपासाणमाइया नेय'त्ति इह किलाग्निः सचित्ताचित्तमिश्रभेदात्रिधा भवति, तत्र सचित्तोऽङ्गारादिः प्रतीत एव, For Private & Personal Use Only v.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy