________________
आव० हारि० टीप्पणं
SANSACTICAROSAROSA
॥९२॥
गारकथेति चतुर्विधापि पाठसिद्धा, नवरं-'चामीयरसूरवपु'त्ति (५८१-१६), चामीकर-सुवर्ण सूर्यः-आदित्यस्तद्वत् । प्रतिककान्तं-दीप्तिमद् वपुर्यस्य राज्ञः स तथा। इदानीं ध्यानशतमारभ्यते । 'किं तर्हि ?-भावनानुप्रेक्षात्मकं चेत'इति मणाध्य. (५८४-५) एतदुक्तं भवति-यदा धर्मध्यानादवतरति तदा एकोऽहमशरणश्चेत्याद्या इहैव वक्ष्यमाणा अनुप्रेक्षा विभावयति, पुनरपि च धर्मध्यानादिध्यानमारुरुक्षुर्भावनाः-ज्ञानदर्शनाद्या वक्ष्यमाणस्वरूपाः परिभावयति, एतद्ध्यानान्तरमुच्यते न पुनरेकस्माद् ध्यानादवतीर्यानन्तरमेवान्यद् ध्यानं प्रतिपद्यते अनुप्रेक्षाभावनान्तरितं तु प्रतिपद्यते ततोऽप्युत्तीर्णस्यायमेव क्रम इत्येवं ध्यानसन्तानो भवत्यपीति । 'पूर्वमपि वियुक्तासंयुक्तयोबहुमतत्वेने त्यादि (५८५-२), यदतीतकाले ममामुकः |संयुज्य वियुक्तः आदित एव वा न संयुक्तस्तत्सुन्दरमभूद् इत्यतीतमनुमोदमानस्यातीतकालविषयमप्यात भवतीति । |'जूइयरसोलमिंठा'गाहा (५९२-२०) सुगमा, नवरं सोलाः-स्थानपालाः उद्भ्रामकाः-पारदारिकाः। 'आज्ञापायविपाकसंस्थानविचयाय धर्म मिति (५९५-७), विचयः परिचयोऽभ्यास इत्यनान्तरं, अनन्तरवक्ष्यमाणन्यायेनाज्ञाद्यभ्यासाय प्रवर्त्तमानस्य धर्मध्यानं भवतीत्यर्थः। 'किं च प्रदेशभिन्नं शुभाशुभं यावत् 'कृत्वा पूर्वविधान'मि|त्यादि (५९९-१) पूर्वमहर्षिवचनत्वाद्गम्भीरमिदमस्मादृशामगम्यं, आम्नायानुसारतस्तु गमनिकामात्रं किञ्चिदुच्यते-इह , प्रदेशभिन्नः-शुभाशुभरूपः कर्मविपाको भावनीयः, प्रदेशाश्च जीवस्य कर्माणवोऽभिधीयन्ते, तैश्च कियद्भिरेकैको जीव- ॥९ ॥ प्रदेश आवेष्टितः परिवेष्टित इति चिन्तनीयं, अयं च प्रदेशबन्धः कर्मप्रकृत्यादिषु विस्तरेणाभिहितोऽत एव शुभाशुभं यावदित्यत्र शास्त्रकृद् यावच्छब्दं चकार, स चात्र संक्षेपतः कथ्यते-असंख्यातप्रदेशस्यापि जीवस्यासत्कल्पनया किल षट्प
R OGRAMSAROCED
Jain Educationix
For Private & Personal Use Only
Mainelibrary.org