SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥९१॥ तीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥” इत्यादिसौगतादिकल्पिते, किं कृत्वा | प्रतिक्रयो भावक्षय इत्याह-निःशेषक्षयं प्रतीत्य, केषां निःशेषक्षय ? इत्याह-एतेसिं'ति एतेषां, तान्येव दर्शयति-द्वयोरप्यावर- मणाध्य. णयोः-ज्ञानदर्शनावरणलक्षणयोर्खप्तविभक्तित्वान्निर्देशस्य, तथा मोहान्तराययोरित्येषां निश्शेषक्षयमाश्रित्येति सार्द्धगाथार्थः। सान्निपातिकभावसम्बन्धित्वेनोत्तमत्वमाह-'हवइ पुणो'इत्यादि (५७०-१५) सुबोधं । 'निर्लेपं-पृथुकादी'ति (५७२-१२) पृथुकशब्देन पहुंको भण्यते, स हि किलोदूखले कण्डितो भर्जितश्च वतिनां ग्राह्यो भवति नान्यथेति । 'मंडीपाहुडि' गाहा (५७५-२०) मण्डीप्राभृतिकोच्यते, केयमित्याह-साधावागते 'अग्गकूर मंडीए'त्ति सिद्धान्तशैल्या किलाग्रकूरं|संस्कृतभक्तशिखागतौदनलक्षणं मण्डीशब्देनोच्यते, ततश्चाग्रकूर-मण्डी तस्या मध्यात् किञ्चिदुत्क्षिप्य 'तो'त्ति ततः साधवे ददातीति संटङ्को, यदिवा तदग्रकूरं स्थाल्या उद्धृत्त्यान्यस्मिन् भाजने कृत्वा-उत्सार्येत्यर्थः, ततश्च तस्यां स्थाल्यामुद्धृते | अग्रकूरे यच्छेषं स्थितं तन्मध्यादपि यदि ददाति तथापि मण्डीप्राभृतिकैवेतिगाथार्थः । 'चंडरुद्दो आयरिओ उज्जेणि'मित्यादि (५७७-२०), अत्र अणुजाणशब्देन रथयात्रोच्यते । ऋद्धिप्रात्यभिमानाप्राप्तिसंप्रार्थनद्वारेणेति (५७९-१९), ॥९१॥ एतदुक्तं भवति-ऋद्धिप्राप्तौ सत्यामभिमान-अहंकारलक्षणं करोति अप्राप्तौ च प्रार्थनं तद्द्वारेण चाशुभभावगौरवमा|त्मनः पुष्णाति एवं रसादिष्वपीति ॥'अविवित्तयाए'त्ति (५८०-२३), एतदुक्तं भवति-यदा क्षणदृष्टनश्वरेभ्यो धनकनकादिभ्यः स्वात्मानमनाद्यनिधनमपि विविक्तं-पृथग्भूतं न पश्यति किन्तु तद्धनकनकादिकं स्वतत्त्वतयाऽध्यवस्यति तदा अविविक्ततया तीव्रा परिग्रहसंज्ञा प्रादुरस्ति । 'भत्तकहावि चउबिहे त्यादि (५८१-५), गाथात्रयं-इह भक्तकथा Jain Education For Private & Personal Use Only
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy