________________
आव ० हारि०
टीप्पणं
॥ ८४ ॥
Jain Education
नाम बहूहिं-उत्तरगुणावराहपएहिं ते य काउं नाणुतप्पर हा दुहुकयं, निस्संको निद्दओ पवत्तइ, आलंबणं - नाणाइ तेहिं वज्जिओ यः स कृतिकर्मे वर्जनीयः, अर्थादापन्नं - आळंबणसहिओ उत्तरगुणे पडिसेवमाणेवि पुज्जो इति शिष्यवचनं, आयरिओ भणति न केवलं उत्तरगुणपडिसेवी, मूलगुणपडिसेवीवि आलंबणसहिओ पुज्जो, तथा च भाष्यं - हेडाणओविय पावयणिगणट्टयाए अहरे ऊ । कडजोगी उ निसेवइ आइनिअंटोब सो पुजो ॥ १ ॥ अत्र चूर्णिः- हेहेलेहिं संजमठाहिं ठिओवि मूलगुणप्रतिषेव्यपीति भावः, कडयोगी नाम जो गीयत्थो पावयणी-आयरिओ गणो गच्छो एएसिं अट्ठयाए असढयाए अधरे-आत्यन्तिककारणे जं निसेवइ तेणं संजमसेढीए चेव वट्टइ जहा आइनियंठो - पुलागो तस्स लद्धी चक्क - वट्टिखंधावारंपि थंभे विणासेडं वा कुलाइक जेसु आलोइयपडिकंतो सुद्धो महानिज्जरो य, यत आह भाष्यकारः - "कुण| माणोवि य कडणं कयकरणो नेव दोसमब्भेइ । अप्पेण बहुं इच्छइ विसुद्ध आलंवणो समणो ॥ १ ॥” कडणंति- कटकमद्दमपि कुर्वाणः कृतकरण:- पुलाको न दोषमभ्येति, विशुद्धालम्बनोऽल्पेन बह्निच्छति, अपरं चेह भ्रष्टसंयमगुणोऽप्यायोपायकुशलेन कार्यार्थिना वन्दनीयः, अन्यथा दोपप्रसङ्गात्, तथाहि - केनचिदाचार्येण गीतार्थाभावे अगीतार्था अपि क्षुल्लका: प्रत्यन्तपयां क्षेत्रप्रत्युपेक्षणार्थं प्रेषिताः, तत्र च भ्रष्टव्रत एको वाचको राजकुले यत्कृतप्रमाणः परिवसति, ते च प्रत्युपे| क्षितक्षेत्राः साधवस्तं पृच्छन्ति-क्वासौ तिष्ठति, लोकेन च कथितमरण्ये तिष्ठति ततस्तेऽपि तत्र गताः, तमजारक्षणप्रवृत्तं भ्रष्टतं दृष्ट्वा अद्रष्टव्योऽयमिति विमृश्य अगीतार्थत्वेन शनैः शनैरवष्वष्कन्ति, ताँश्च तथा दृष्ट्वा कुपितो वाचकः पल्लीपतेः कथयित्वा तान् गुप्तौ प्रक्षिप्तवान्, ततस्तदन्वेषणार्थं गुरुवस्तत्र समायाताः तं वाचकं व्रतभ्रष्टमपि वन्दित्वा शिष्यका एते
For Private & Personal Use Only
पार्श्वस्था दिभेदाः
॥ ८४ ॥
www.jainelibrary.org