SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पंचविहं पन्नत्त"मित्यादिनन्दिमुच्चारयति,तदन्ते प्रणिपत्योत्थितो ब्रूते विनेयः-इच्छाकारेण अमुगं सुयं उद्दिसह, आचार्य इच्छापूर्वकमाह-उद्दिसामि खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं, पुनः प्रणिपत्य शिष्य आह-संदिसह किं भणामो ?, | गुरुराह-वंदित्ता पवेयह' शिष्योऽपीच्छाम इति भणित्वा प्रणिपत्योत्थितो वक्ति-इच्छाकारेण तुन्भेहिं अमुगं सुयमुद्दिढ इच्छामि अणुसटुिं' गुरुराह-जोगं करेहत्ति, तत इच्छाम इत्युक्त्वा शिष्यः प्रणिपत्यात्रान्तरे नमस्कारमुच्चारयन् गुरुं 5 प्रदक्षिणयति, तदन्ते पुनः प्राह-तुम्भेहिं अमुगं सुअमुद्दिढ इच्छामि अणुसहि, गुरुराह-जोगं करेहत्ति, तत इच्छामीत्युक्त्वा वन्दित्वा च नमस्कारपाठेन पुनर्गुरुं प्रदक्षिणयति पुनस्तेनैव क्रमेण तृतीयप्रदक्षिणापि वाच्या, ततश्च प्रदक्षिणात्रयान्ते गुरोः पुरतः शिष्योऽवतिष्ठते, गुरुश्चात्रान्तरे निषीदति, ततश्चार्डावनतगात्रः शिष्यो भणति-तुभं पवेइयं संदि सह साहूणं पवेएमि, गुरुराह-पवेयहत्ति, शिष्यस्तु इच्छाम इत्युक्त्वा प्रणिपत्य चोत्थितः पञ्चनमस्कारं पठति, पुनःप्रणिपहै त्योत्थितो वक्ति-तुम्भं पवेइयं साहूणं पवेइयं संदिसह करेमि काउस्सग्गं, गुरुराह-एवं करेहत्ति, ततः प्रणिपत्योत्थितो अमुगस्स उद्दिसावणियं करेमि काउस्सग्गं अन्नत्थ ऊससिएणमित्याद्युक्त्वा सप्तविंशत्युच्छ्रासमानं कायोत्सर्ग करोति, ततः पारितकायोत्सर्गश्चतुर्विंशतिस्तवं पठति, अत्र प्रदक्षिणावन्दनकत्रयेणाप्येकमेव गण्यते, ततः सप्तभिः क्षुल्लकवन्दनकैरङ्गादिश्रुतोद्देशोऽवसितो भवति, उद्देशे च कृतेऽङ्गाद्यन्यतरश्रुतमिदं भवतो वाचयामीति किल गुरुणा प्रोक्तं भवति, समु-| देशेऽपि नन्द्याकर्षणादिरहितः क्षुल्लकवन्दनकसप्तकादिस्वरूपः स एव विधिः, केवलं प्रवेदिते गुरुराह-स्थिरपरिचियं करे६ हत्ति, समुद्देशे च कृते विवक्षितसूत्रस्य स्थिरपरिचितत्वकरणाय किल शिष्यो नियुक्तो भवति, अनुज्ञायां तु योगोत्क्षेपका Jain Educati o nal For Privale & Personal use only ww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy