SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ नमस्कार आव० छन्दोविचितिनाम्नि छन्दःशास्त्र इत्यर्थः, कस्माद्विरुध्यत इत्याह-अंशक्रमनियमात्-छन्दःशास्त्रे ह्ययमंशकक्रमनियहारि० मोऽस्ति यदुत गाथायाः प्रथमांशकश्चतुमात्रो विधेयो यथा-"नमिऊण जिणवरिंदे" इत्यादिगाथास्वाद्योउंशकश्चतुात्रो टीप्पणं भवति तद्यथा-नमिऊ अस्यां तु गाथायामाद्योऽशकः पञ्चमात्रः प्रामोति तद्यथा-नसंखे तस्मादिहैवं पाठो द्रष्टव्यो-नवि 155 18|संखेवो इत्यादि, एवं च सति संपद्यन्ते चतम्रो मात्राः प्रथमांशे, तद्यथा-नविसं न च वक्तव्यं पूरणार्थ एवायमपिशब्दो । । न पुनः सार्थको, यदाह-विद्यमानार्थो द्रष्टव्यो, विद्यमानार्थतां च समुच्चयलक्षणामनन्तरमेवास्य व्यवहितसम्बन्धं कृत्वा वृत्तिकार एव यतोऽत्र न संक्षेपो नापि विस्तर इत्यनेन स्वयमेव दर्शयिष्यति, अत्राह-ननु यद्यपीत्थमतिविज्ञतामवलम्ब्य भवद्भिः प्रथमोऽशः शोधितः तथापीयं गाथा शेषेष्वयंशेषु नातीव लक्षणसंवादिनी दृश्यते तथा अन्या अपि गाथा न खल्वाषीयाः सर्वा अपि लक्षणसंवादं बिभ्रति तत्किमनया चर्चया ?, सत्यमेवं मन्यते इह यत्र क्वचिदार्षे लक्षणविसंवादो दृश्यते स सर्वोऽपि वर्तमानप्राकृतलक्षणग्रन्थापेक्षया एव द्रष्टव्यः, चिरन्तनैस्तु लक्षणग्रन्थैः सर्वोऽपि संवदत्येव, प्रकृतगाथाप्रथमांशकस्तु तैरपि सह न संवदतीति युक्तं चर्चितमिति । 'बाहिराह'त्ति (४५२-९-विवहाराहओ वृ०), बहिर्हिण्डको व्यसनोपहत इतियावत् । 'सो संभंतो चिंतेती'त्यादि (४५३-२), ततश्चानेन संभ्रान्तेन चिन्तितं-किमन्याम्येतानि पुष्पाणीति ?,सा च पृष्टा-कुतस्त्वया समानीतान्येतानि?, तया कथितं-त्वया निरूपितघटाद्, अतस्तेन स्वयं गत्वा निरीक्षिते दृष्टो घटः पुष्पगतं च वृन्तपत्रादि किश्चित् तत्रैव स्थितम् । 'अक्खपडिय'त्ति (४५३-७),गोलकाकर्षणक्रमेण कृतवारकाः।नमस्कारनियुक्तिः समाप्ता। Jan Educati Blaw.jainelibrary.org For Private Personal Use Only onal
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy