SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ S रूपस्याप्युच्छेदोऽभ्युपगम्या चिकीर्षुर्विषमिव मन्त्रेण प्रथममेव वाघटादिवस्तुचिन्तनरूपो व्यापारः ASSASSASSA दोषमदभाव्य चाणाक्येन सर्वोऽपि ग्रामो दाहं प्रापित इति भावार्थः। 'इयंपाउयाउ'त्ति-(४३७-१६-इंदपाउ वृ०), या पूर्वमिन्द्रकुमारिका इत्युक्ताः चाणक्येन नगरात्स्वबुद्ध्या निष्कासितास्ता एव नामान्तरत इन्द्रपादुका इतीहावगन्तव्या इति उक्तो बुद्धिविचारः॥'न तु शुभस्य स्वरूपस्यैवेति (४३९-१९), एवम्भूतस्यैवाशुभरूपस्य संसारानुबन्धिनः कर्मण एव क्षयो युज्यते न तु यथा सर्वथा सन्तानोच्छेदवादिभिः सौगतैः 'दिशं न काश्चिदि'त्यादिवचनतःशुभस्य जीवस्वरूपस्याप्युच्छेदोऽभ्युपगम्यत इत्यत्राभिप्राय इति । 'स हि योगनिरोधं कुर्वन् प्रथममेवेत्यादि (४४१-५), स हि भगवान् केवली योगत्रयनिरोधं चिकीधुर्विषमिव मन्त्रेण प्रथममेव तावत्तद्व्यापारं निरुणद्धीति सम्बन्धः, तस्या-मनःपर्याप्तिनिवृत्तेः शरीरसव्यपेक्षजीवस्य मनोद्रव्यग्रहणशक्तिरूपाया योऽसौ बाह्यघटादिवस्तुचिन्तनरूपो व्यापारः प्रथमं तावत | तं निरुणद्धीत्यर्थः, केन कृत्वेत्याह-'अनुत्तरेणे'त्यादि (४४१-७), अनुत्तरादिविशेषणविशिष्टं किल सिद्धानामपि वीर्य भवति तब्यवच्छेदार्थमुक्तं-करणवीर्येण-शरीरजवीर्येणेत्यर्थः, तस्या व्यापार निरुणद्धि, या किमित्याह-याऽसौ शरीर त्यादि, पुनस्तामेव विशेषयति-'यथा पूर्व मित्यादि, किमर्थ पुनस्तद्व्यापारं निरुणद्धीत्याह-तस्या-मनःपर्याप्तिनिर्वत्तेर्यकारणभूतं कर्म तेन जीवस्य यः संयोगस्तद्विघटनाय, न ह्यविकले तत्कारणभूते मनःपर्याप्तिनामकर्मणि तत्कार्यभूताया मनोद्रव्यग्रहणशक्तनिरोधः शक्यः कर्तुमिति भावः । 'निरुध्य चेति, मनोव्यापारं उपलक्षणत्वाद् वाक्कायव्यापार च निरुध्य ततः शैलेशीभावनामेतीति सम्बन्धः, अथ मनोव्यापारादिनिरोधे कः क्रम इत्याह-'पज्जत्तमित्ते'त्यादि (४४१-९), व्याख्या-पर्याप्तिसमर्थनोत्तरकालमेव जघन्ययोगिनः संज्ञिनो यावन्ति मनोद्रव्याणि-चित्तावष्टम्भकमनोवर्गणादलिकानि Jain Education eal For Private & Personal Use Only 4 w .jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy