________________
आव० कमिति । 'पज्जोओरायगिह'मित्यादि-(४२८-११), चण्डप्रद्योतो राजा राजगृहमवरुणद्धि तदावासभूमौ च प्रथम-||3|| अभिप्राय हारि०
|| मेव निधानानि स्वयमेव निक्षेप्याभयकुमारेण पश्चाझेदयित्वा तदीयस्कन्धावारनिवेशज्ञायकपुरुषपादिाख्यापितं चण्डप्र-1|| सिद्धाधिटीप्पणं
द्योतस्य-त्वदीयसामन्ताः सर्वेऽपि श्रेणिकेन भेदिताः, अन्यथा शोध्यन्तां तदीयावासभूमयो यदि श्रेणिकप्रयुक्तनिधानानि कारः ॥६१॥ जान लभ्यन्त इति, तद्वचः श्रुत्वा प्रपलानश्चण्डप्रद्योत इत्यभयस्य पारिणामिकी। 'मुहमकडियाहित्ति (४३०-३ ) यासुद्रा
वचनोक्तिषु करमुत्क्षिप्योत्क्षिप्यासभ्यवाक्यैः परो धृष्यते ता मुखमर्कटिकास्ताभिर्वेलबिता-अपमानिता । 'उववासं करेइ'त्ति (४३०-५), स उदितोदयो राजा वैश्रमणाराधनायोपवासं चक्रे, वैश्रमणेनापि तदीयश्रावकत्वपरितोषितमानसेन धर्मरुचिराजः संहृत्य स्वनगरे वाणारसीलक्षणे प्रक्षिप्तः । 'सल्लीवइस्स'त्ति (४३३-११), शल्लकीपतिरितिनन्दस्य विरुदमिदं । 'पाओ पढमो उक्खित्तोत्ति (४३३-१४), प्रथमः प्रतिज्ञाश्लोकः उत्क्षिप्तश्चेतसा अन्यदा तु तमेव प्रकटं पठितवान् “कोशेन भृत्यै"श्चेत्यादि । 'इमो य उपस्पृशती'त्यादि (४३४-७), चन्द्रगुप्तः पद्मसरसि प्रवेशितः स्वयं तु चाणाक्यस्तत्तीरे देवार्चनं करोति, तत्र च किल मौनेनाहं देवतामर्चयामीति ख्यापयन् केनचिन्नन्दपुरुषेण । चन्द्रगुप्तः पृष्टः सन् शिरश्चलनसंज्ञयैव कथयत्यग्रतोऽसाविति 'आणाए वंसीहि अंबगे'त्यादि (४३५-७), इह किलैकस्मिन् ग्रामे भिक्षाटनं कुर्वता पूर्व चाणाक्येन भिक्षा न लब्धाऽऽसीद् अतः प्रत्यपकारं करोमीति क्षुद्रादेशस्तद्ग्रामेयकानां दत्तो यथा चूतान् कर्त्तयित्वा वंशजालीनां वृत्तिर्विधेया, ग्रामेयकैः पुनर्न कश्चनापि वंशानां चूतैवृत्तिं कारयति ततो लेखकदोषादेवार्य व्यत्ययोऽभूदिति विमृश्य वंशैश्चूतानां वृत्तिः कृता, अतो मदीयं वचोऽमीभिरन्यथा कृतमिति तमेव
SASSASSUOSISUS
CCCCCCCCCCCCCCCC
निरचक्षता पूर्व चाणाक्येन वृत्तिविधया, ग्रामयः प्रामदीयं वचोऽमीभिर
Jain Education 818nal
For Privale & Personal use only
Amr.jainelibrary.org