SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पण कारः ॥६ ॥ CASCORSA * तथा सूचयतां उपाध्यायस्यापि तथैव निश्चिन्वतो वैनयिकी । 'नीबोदकोदाहरणं' (४२६-२), काचिद्वणिग्जाया अभिप्रायचिरप्रोषिते स्वभर्तरि मन्मथव्यथितान्तःकरणा दास्याः सद्भावमाख्यातवती-समानय कश्चिदुपपति, न शक्नोमि सोढुमन-5 सिद्धाधिमनिरोधमिति, तयाऽपि कश्चिदन्विष्य समानीतः, स च नखप्रक्षालनाद्यावश्यकम्-अवश्यकरणीयतारूपं कारितो रात्रौ च । गृहं प्रवेशितः, स च पानीयं पातुमिच्छंस्तदेव प्रत्यासन्नं प्राप्तं नासीद्वाऽन्यजलमित्यादिकुतश्चित्कारणात् नीत्रोदकं पायितः, तच्च किलोदकं नीवमध्यवर्तित्वग्विषसर्पशरीरं स्पृष्ट्वाऽधस्तान्निपपात, विषदिग्धजलपानाच्च मृतोऽसौ, तया च वणिग्दयि-- तया रात्रावेव नगरबहिर्वत्र्तिदेवकुलिकायां त्याजितः, तं चाभिनवप्रक्षालितनखं दृष्ट्वा नगरामात्येन नापिताः सर्वेऽप्याकायोक्ताः-केन भवतां मध्येऽस्य नखाः प्रक्षालिताः ? कस्मिन् वा देशे स्थितस्येत्याद्यापृष्टे तन्मध्यादेकेन जगदे-अमुकवणिग्दासीवचनात्सर्वमावश्यकमिदं मया कृतं, अतः सा दासी राजपुरुषैः प्रहता, तया च वणिग्भार्या निरदेशि, सा चामात्येनाकार्य पृष्टा-किमिदं ?, तया कथितं-न जानामि किश्चित्, केवलं नीवोदकं पीतमनेन निशायां, अतो निश्चितममात्येनभवितव्यं नीत्रेषु विषधरेण एतन्मरणान्यथानुपपत्तेः, प्रलोकितो नीव्रप्रदेशो दृष्टश्च त्वग्विषसर्प इत्येष चूर्ण्यक्षरभावार्थः। 'गौणे त्याद्युदाहारणं (४२६-५), कश्चिदकृतपुण्यो यं यं व्यवसायमारभते स स विपद्यते, ततो मित्राद् याचितबलीवः। सकलं दिवसं हलं वायति रात्रौ पुनः समर्पयति, अन्यदा तु सन्ध्यायां तत्समर्पणार्थमायातो मित्रं च भुञ्जानं दृष्ट्वा लज्जया न समीपमायातः केवलं तस्य पश्यतस्तदीयवाटके प्रक्षिप्ता बलीवाः, तेन च मित्रेण न सङ्गोपितास्ततो वाटकानिर्गतास्तस्करैश्चापहृताः, ततोऽसौ अकृतपुण्यस्यैव पार्षे याचितवान् , स तु प्राह-मया तव पश्यत एव मुक्ता इति मम | ORGANISAA%* For Privale & Personal Use Only A Join Education diconal w .jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy