________________
आव० हारि० टीप्पणं
कारः
॥५७॥
द्रम्मास्तु बहुद्रव्यत्वात्किल प्रभूतदेशे मान्तीति, विवाद सञ्जाते कारणिकैः पुनरपि शुद्धद्रम्माणां सहस्रे तु प्रक्षिप्ते नासौ | अभिप्राय निवलकः सीवितुं शक्यते अतो ज्ञातं वणिग्विलसितमिदमिति भावार्थः । अन्ये त्वन्यथापि भावयन्ति, तच्च विस्तरभया- सिद्धाधिनोच्यतेति । 'नाणए तहेव निक्खेवतों इत्यादि (४२१-१२), अत्रापि कस्यचिद्वणिजः समीपे शुद्धबहुमूल्यचउल्ल-11 कादिद्रम्मस्वरूपनाणकभृतनिवलको न्यासीकृतः, तेन वणिजा ते द्रम्मा बहुमूल्यत्वात्स्वयं गृहीतास्तत्र च निवलके|| अल्पमूल्याशुद्धपणाभिधं नाणकं प्रक्षिप्तं, स्वामिनि चागते समर्पितो निवलकः, तेन चोक्तं-नेदं मदीयं नाणकं, त्वया परा-1 वर्तितमिदमिति, विवादे संजाते कारणिकैरुक्तं-भो पथिक ! कस्मिन् संवत्सरे त्वया इदं अस्य समर्पितं ?, कथितश्चानेन | संवत्सरः, ततः कारणिकैर्वणिर निर्भसितस्तस्मिन्काले पणानां निष्पत्तिरेव नासीद् आधुनिकत्वादमीषां, तदाऽविद्यमाना. स्तवाननैते कथं समर्पिताः?, तस्माद्यदस्य सत्कं नाणकं तत्समर्पय, समप्पितं च तत् वणिजा, दण्डितश्च राज्ञेति भावार्थः, एतदनुसारतश्शूपयॆक्षराणि नेयानि । 'अन्नेवि भिक्खइंतगा'इत्यादि ( ४२१-१५), यदा हि तेन भिक्षुणा तस्मै निक्षे-10 पकः समर्पितः तदा द्यूतकारैरुक्तम् -अन्येऽपि भिक्षवोऽस्माभिः सह समायातास्तिष्ठन्ति ततस्तेऽप्यस्यां युष्मन्मञ्जूषायां |
सर्व सुवर्ण स्थापयिष्यन्त्यतस्तानप्याकारयाम इति व्याजेनोत्थाय सर्वे निष्क्रान्ता इति भावार्थः । 'पिइमिस्सय'त्तिHI(४२२-७), मातापित्रोः पूज्यवचनमिदं मातापित्रादय इत्यर्थः । वडिपउत्तं न उग्गमइ'त्ति (४२२-१३), भर्तार
C ॥५७॥ मन्तरेण कलान्तरदत्तं द्रव्यं न लभत इत्यर्थः । 'परिभट्ठउ'त्ति (४२२-१६) परिव्राजकः । 'तजाएण य तज्जायं सिलोगो'त्ति (४२३-१९), "तजाएण य तज्जायं, तन्निभेण य तन्निभं । तारुवेण य तारुवं, सरिसे सरियं विणिदिसे ॥१॥
'कारणिकवाण, तस्माद्यदस्य व भिक्खईत माभिः सह
OCOCCASSASSACRACOCOCK
JanEducation
For Private & Personal use only
VImininelibrary.org