SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Jain Educatic गरोचित इति मायावचोविरचनां विधाय तस्यैव समीपं गता नेतरस्येति, राज्ञाऽप्यवगतं यदुतास्या अयमेव प्रिय इति भावार्थः । 'सित्थगकरो' त्ति ( ४२१ - १ ), मधुसिक्थकरः सर्वप्रकृतिभ्यो राज्ञा याचित इति भावः । 'उन्भामिय'त्ति कुशीलेत्यर्थः । 'पडुप्पा इयं त्ति (४२१-२ ), उपपतिना सार्द्धं निधुवनसमये उत्तानया स्थितया जाल्या मध्ये भ्रामरं मधु दृष्टमिति भावार्थ: । 'वाउत्तिए'त्ति व्यागुप्तया मधुसिक्त्थादर्शनेन व्याकुलया, अनेन संस्थानेन स्थितां दृष्ट्वा मद्दुश्चरितमसौ ज्ञास्यतीति विचारशून्ययेत्यर्थः । 'पुरोहिओ निक्खेवर घेत्तृणेत्यादि ( ४२१ - ४ ), एकस्मिन्नगरे पुरोहितः प्रतिवसति, तत्समीपे च तीर्थयात्रादिप्रवृत्तलोका निक्षेपकान् मुक्त्वा व्रजन्ति, स चान्येभ्यः प्रत्यागतेभ्यस्तान् समर्पयति, एकेन तु द्रमकेन यन्मुक्तं तन्न प्रयच्छति, स च तदलाभालिशाचीभूतस्तं पुरोहितं स्वद्रव्यं याचमानो मार्गे गच्छताऽमात्येन ददृशे, संजातकृपेण चानेन राज्ञे निवेदितं, अन्यदा च पुरोहितेन नक्कं राज्ञा समं द्यूतक्रीडाप्रवृत्तेन हारिते सति स्वनामाङ्कितमुद्रिका ग्रहणके सारिता, ताञ्च पूर्वसङ्केतितपुरुषो राज्ञः सकाशाद्गृहीत्वा पुरोहितगृहं ययौ, तन्मुद्रिकासाभिज्ञानेन च तद्भार्य्यायाः सकाशाद्रमकगृहीतद्रव्यं समानीय राज्ञः समर्पितवान् राज्ञा च स द्रमकनिवलकः स्वद्रव्यभृतनिवलकानां मध्ये प्रक्षिप्तः, स च द्रमक आकार्योक्तः - अमीषां मध्ये यस्त्वदीयस्तं गृहाण, तेन च प्रत्यभिज्ञाय स्वकीयो गृहीत इत्ययमत्र भावार्थः, एतदनुसारतश्च चूर्ण्यक्षराणि नेयानि । 'तहेव एगेण निक्खित्तं ति ( ४२१ - ९ ), तथैवैकेन | पथिकेन कस्यचिद्वणिजः समीपे सहस्रद्रव्यभृतनिवलको न्यासीकृतः तेन च वणिजा स उत्सीवितः शुद्धद्रम्माः स्वयं गृहीताः स च कूटद्रम्मैर्भृतः, कूटाश्च किल निस्सारत्वात् स्वल्पं देशं रुन्धन्तीत्यधस्तात्कर्त्तयित्वा सङ्कटीकृत्य पुनरपि सीवितः, शुद्ध Aational For Private & Personal Use Only , 66 ww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy