SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं | किमेषोपानन्माला ?, स प्राह-एवम्भूता निरामया तस्य राज्ञो देवी वर्तत इत्येवम्भूता त्वत्कीर्तिरितः स्थानात् त्वया नि- अभिप्रायप्कासितेन मया बहुषु देशेषु नेतव्या, न चैतावदुपानद्व्यतिरेकेण तावन्तो देशाः पर्यटितुं शक्याः, ततो देव्या चिन्तितं- सिद्धाधिसाम्प्रतं तावदेष एवैतज्जानाति निर्गतस्तु सर्वत्र मां विडम्बयिष्यति तस्मादिहैव तिष्ठत्वेष इति भीतया तत्रैव धृत इति । कार: भावार्थः। 'हत्थो दूरं पसारिउत्ति (४२०-५), कारणिकैर्हि द्वयोरप्यत्यन्तसदृशं रूपं दृष्ट्वा निश्चितं-न व्यन्तरिकामन्तरेणैवम्भूतं सर्वावयवैरविसंवादिरूपं कश्चिन्निवर्तयितुं क्षमो, निसगर्गेण हि यत्र द्वयोः सादृश्यं भवति तत्रावश्यं कश्चिदवयवः कथञ्चिद्विसंवादी भवति, नैवमत्र तस्मादनयोरेकयाऽवश्यं व्यन्तरिकया भाव्यं, परं काचिदिति न ज्ञायतेऽतस्तत्परिज्ञानार्थं तैस्तद्भर्त्ता दूरं प्रेषितः, ते च द्वे अप्यभिहिते-तस्य पुनरप्यत्रागतस्य सतो भवत्योर्मध्ये या प्रथममासनं दास्यति तस्या एवासौ भर्तेत्यभिधाय पुनरेवाकारितः, तस्य चागच्छतो व्यन्तरिकयाऽपर्यालोचितकारित्वात् सहसा दिव्यानुभावेन करमतिदूरं प्रसार्यासनं दत्तमतोऽवगतं कारणिकैरेषा व्यन्तरीति भावार्थः । 'एवं नायं (असद्दहंतेसु) पुणोचि पट्टविऊणे'त्यादि (४२०-१३), एवं ज्ञातममात्येन योऽनया पूर्वस्यां दिशि प्रेषितः स द्वेष्यो, राजादयस्तु नेदं श्रद्दधति |भणन्ति च-अवश्यं द्वयोर्मध्ये एकः कश्चनापि पूर्वस्यामपि प्रेषणीयः किमत्र द्वेष्यत्वं ?, इत्येवं तेष्वश्रद्दधानेषु पुनरप्यमात्येन तद्भर्तृद्वयं पूर्वापरदिग्वतिग्रामयोः प्रस्थाप्य तयोः शरीरकारणवार्तासूचकौ युगपवौ पुरुषौ तद्गृहे प्रेषितौ, ताभ्यां च प्रत्येक ॥५६॥ तद्भर्तद्वयशरीरकारणमात्यन्तिकं तस्यै निवेदितं, तया च लोकचित्तानुवृत्त्यर्थमुक्तं-यद्यपि द्वयोरपि समानमात्यन्तिकं शरीरकारणं तथापि एष यः पश्चिमायां दिशि प्रेषितः स मन्दसंहननोऽसमर्थो वेदनानिवहमधिसोढुं अतः स एव प्रतिजा Jain Educationine For Private & Personal Use Only D ainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy