________________
M
ANORAKASACARE
प्रेष्यो यतस्तेन सममात्मीयं प्रेषयामः । 'वणसंडो'त्ति, तस्य ग्रामस्य पूर्वस्यां दिशि वनखण्ड आसीत् , स च पश्चिमायां दिशि प्रक्षेप्तव्य इति राज्ञा समादिष्टं, रोहकेण तु ततः स्थानादुच्चाल्य तस्यैव वनखण्डस्य पूर्वदिग्भागे ग्राम संस्थाप्य राजवचोऽनुष्ठितं । 'क्षीरान्नं चाग्निं विना संस्करणीय मित्यादिष्टे उत्कुरुटिकायां रविकिरणतप्तकरीपपलालााष्मणा संस्कृतमित्याह-'परमन्न'मित्यादि (४१६-१५), 'चक्कमज्झभूमीए'त्ति (४१७-१), गन्त्रीचक्रोत्थापितरेखामध्येन सहि किल नोत्पथो नापि मार्गश्च, चक्राक्रान्तरेखाद्वयमध्यस्यैव लोकरूढ्या मार्गत्वादिति भावः । 'पडिक्कमोरूढो'त्ति (४१७-१-| वृ० एडगारूढो), तदारुढो हि किलावनिं पादाभ्यां स्पृशति ततश्च न चरणैर्नापि यानेनेत्याराधितं भवति । 'वासदेय-| भंडाणं विकओ जाउ'त्ति (४१८-१), यावद्भाण्डं वर्षेण विक्रीयते तावदेकदिवसेन विक्रीतमिति भावः । 'उदृवामि'त्ति (४१८-६), उष्टा इत्यर्थः। 'लक्खाविउत्ति (४१८-१६-वृ० लक्खाए विलिंपित्ता)वैद्येन स कृकलासो लाक्षार सेनानुलिप्तो येन मदीयोदररक्तानुलिप्तोऽसाविति तस्य भ्रान्तिः समुत्पद्यते । 'गयघयणगोलखंभे खुडगमग्गित्थि पइ-|
पुत्ते' इत्यत्र (गाथा ९४०) गयत्ति द्वारमाश्रित्य केचिन्न गजदृष्टान्तं व्याचक्षतेऽपि तु गतगोदृष्टान्तमित्याह-'अन्ने दी गाविमग्गो सिलाए'त्यादि (४१९-१२) अत्र च भावार्थः-तस्करैर्गावोऽपहृतास्तासां च शिलानिचाकीर्णमार्गेण है
नीतत्वात्पदं नोपलभ्यते अपरस्य तु कस्यचित् स्वबुद्धिप्रकर्षादुदरावष्टम्भेनावाङ्मुखनिपतितस्योदरे गवां पदानि प्रतिबिम्बि-| तानि तदनुसारेण मार्गमुपलभ्य निवर्तितास्तेन गाव इत्यस्योत्पत्तिकी । 'उवाहणाणं भारेण उवहिउ'त्ति (४१९-१५), यदा ह्यसौ भण्डो देव्या निर्विषयः समाज्ञातस्तत उपानद्रथितमालां वंशप्रान्तेऽवलम्ब्य देव्याः समीपमागतः, पृष्टश्च तया
Jain Educati
o nal
For Privale & Personal use only
Diwww.jainelibrary.org