________________
आव० हारि० टीप्पण
क्षुल्लकचाण क्यसप्तवृ. त्तिवृत्तम्
सक्कार पुरकारे सम्मत्तं अट्ठ मोहम्मि ॥१॥ एते सर्वेऽपि परीषहाः कस्य स्वामिनः कियन्तः सम्भवन्तीति प्रतिपादयन्नाह- 'चतुर्दशैत'इत्यादि (४०४-४), स इति संभवोऽभिसम्बध्यते । 'किण्हवन्नएणति (४०४-१२), तिलखलेनेत्यर्थः। 'सिरिघरदिटुंत'मित्यादि (४०४-१८), श्रीगृह-भाण्डागारमुच्यते, तदृष्टान्तश्चायं-स क्षुल्लको राजानमुवाच-यदि कश्चिद्युष्मद्भाण्डागारं विनाशयति तर्हि भवन्तस्तस्य प्राणनिग्रहादिदण्डं कुर्वते नवेति वाच्यं, कुर्म एवेति राज्ञोक्ते क्षुल्लक
आह-यद्येवं मयाऽपि ज्ञानादिरत्नत्रयरूपात्मीयश्रीगृहलुण्टने प्रवृत्तेयं दण्डिता न ममापराध इत्येष श्रीगृहदृष्टान्तः । 'सो टूय किल सुसीस'इत्यादि (४०५-२), स च किल चन्द्रगुप्तश्चाणक्यस्याज्ञाकारी सुशिष्य आसीद्, अत्र च चाणक्येन
चिन्तितं-मया तावदसौ जैनधर्मे प्रवर्तनीयः, केवलमुपायान्तरेण, अन्यथा मां पक्षपातिनं निश्चेष्यतीत्यभिहितं-राजन् |सर्वेऽपि तीर्थिका आकार्य क्रमशोऽन्तःपुरे धर्मदेशनं कार्यन्ते, एतद्रूपदर्शनेन सविलासजल्पितादिभिश्च न क्षोभ्यन्ते तेषां विगतरागद्विषां सम्बन्धी धर्मास्त्वया कार्य इत्याह-'अंतेउरधम्मकहण'मित्यादि । 'उस्सरिउ'त्ति (४०५-३), ओसरिओ-क्षणमेकं स्थित्वा शरीरचिन्तादिव्याजेन यतिक्षोभननिमित्तं पुनरपि निर्गत इति भावः ॥ 'रायसन्नाय'मित्यादि (४०५-४), तेनेालुना राजविदितं नगरे उद्घोषितं-मम गृहे न केनचित्प्रवेष्टव्यं सप्तवृत्तिपरिक्षिप्तं गृहं कारितं । |'उद्देसिइ चेइए'त्यादि (४०५-१०), औद्देशिके स्निग्धमधुरादिके चितिते-केनचिद्दत्ते सति तया प्राभृतिकया अजी
र्णया सत्या ये शिरोवेदनादयः समुपजायन्ते सामान्यतस्ते आत्मसंवेदनीयोपसर्गाः, साम्प्रतं विशेषत आह-'ते चउविहे त्यादि 'सुत्तोथद्धोजाउ'त्ति (४०५-१२), चरणादिरवयव इति गम्यते। 'अपान्तरालिकं नमस्कारफल मित्यादि
न्योलुना राजविलियाजेन यतिक्षोभनासम्मकहण मित्यादि लास
॥५४॥
Jain Educa
ional
For Private
Personal Use Only