________________
Jain Educat
नाशः कृतो, यदिवाऽसौ तमपि कुर्यात्को निवारयेत् ?, तस्मान्ममैषोऽपि लाभो यदनेन जीवितनाशो न कृतः, इत्येवं भावना भावनीया, यतीनां शास्त्रविहितत्वात्, यदाह - "अक्कोसहणणमारणधम्मन्भंसाण बालसुलहाणं । लाभं मन्नइ धीरो जहोत्तराणं अभाव॑मि ॥ १ ॥” किञ्च - क्षमायोगाद्गुणाप्तेः भवन्ति हि क्षमावतामिह लोके यशः कीर्त्त्यादयः परलोके च सुगतिप्रात्यादयो गुणाः, 'क्रोधदोषत' इति क्रोधे सति दोषः क्रोधदोषः तस्माच्च क्षमैव कर्त्तव्या, सम्भवन्ति हि क्रोधवतामिहलोकेऽपि प्राणनाशाकीर्त्त्यादयः प्रेत्य च नरकगमनादयो दोषा इति श्लोकार्थः । ' अजानन् वस्त्वि' त्यादि ( ४०३ - २६ ), यद्यपि विवक्षितं किञ्चिज्जीवाजीवादिवस्तुजिज्ञासुः - बोद्धुमिच्छुर्न तत्स्वरूपं जानाति तथापि न मुह्येद्वि(द्वान् ) जन्मापि विफलं मम गर्भेऽपि किं नाहं विलयमुपगत इत्यार्त्तध्यानरूपां विचित्ततां न कुर्यादित्यर्थः, कथम्भूतः ?'कर्मदोषवित्' यो हि रागद्वेषोपहतैर्जन्तुभिः अन्यजन्मनि यान्युपचितानि ज्ञानावरणादिकर्माणि तद्विलसितमेवेदं | नात्रात्मानं विहायापरः कश्चिदपराध्यतीत्येवं कर्म्मदोषं जानाति स कथमार्त्तरूपां विचित्ततामुपगच्छेत् ? प्रत्युत सद्बोधाव| रणकर्म्मक्षपणाय धर्म्मध्यानमेवानुतिष्ठेद्, अन्येषां च ज्ञानिनां चतुर्दशपूर्बधरादीनां सातिशयज्ञानमन्वीक्ष्य ' तथैवेति' यथा निन्दात्मरूपमोहपरित्यागः पूर्वार्द्ध प्रतिपादितस्तथैव कुर्याद् 'अन्यथा नत्विति परेषु सद्बोधमात्मनि चाज्ञतामवलोक्य न मोहपरित्यागरूपप्रतिपादितोपदेशादन्यथा विधेयं, नात्मनिन्दादौ प्रवर्त्तितव्यमिति भाव इति श्लोकार्थः । सर्वेऽपि चैते परीषहाः 'ज्ञानावरणवे द्योत्था' इत्यादिना ( ४०४ - २ ), चतुर्षु कर्म्मस्वन्तर्भवन्तीत्युक्तं केवलं विवृण्वता ज्ञानावरणान्तरायवेदनीयान्तर्भाविन एवोक्ता न मोहोदयजन्याः, ते चामी द्रष्टव्या:-'अरई अचेल इत्थी निसीहिया जायणा य अक्कोसे ।
ational
For Private & Personal Use Only
www.jainelibrary.org