________________
नीताः ये च शब्दानुसारेण गमाए इत्यादि (४०१-१३-तम कस्मिंश्चित्पु
इति । 'वखिडुति ( ३९५-११-बड्डुखेडु), एकस्मिन् हस्ते गोलकद्वयमेकस्मिन् हस्ते गोलकत्रयं दर्शयित्वा पुनरिन्द्रजालप्रयोगेन केचिद् व्यत्ययेन गोलकान्यत्र दर्शयन्तीन्द्रजालिकाः तद् वट्टखिड्डमुच्यते ॥ 'आकरमुक्तिश्चिक्कणिके'ति (३९७-७), मुच्यते असाविति मुक्तिः-कर्मणि क्तिप्रत्ययः आकरे मुक्तिः-परित्याज्यं लोहकिट्टमित्यर्थः तद्धि गायेनेव परस्परमतिनिभृततया बद्धं भवतीति तत्रापि लोभशब्दः प्रवर्त्तते, लुभ गा_ इति व्युत्पत्तेः । 'पोत्ताई फालेऊण'त्ति ( ३९९-९), बहुमूल्यानि मागर्गे सभयानीतिकृत्वा जीर्णचीवराणि पाटयित्वा एकैकं खण्ड परिधाय प्रावृत्त्य च निर्गत इति भावः ॥ 'अंचिअंच वट्टइ'त्ति ( ३९९-१४), अंचितं नाम दुर्भिक्षं तदासीदित्यर्थः ॥ 'सद्दवेहिणो य'त्ति (४००-६), न केवलं सरजस्का आनीताः ये च शब्दानुसारेण शृगालादिजीवं विध्यन्ति ते च दिक्पालाः शब्दवेधिनश्चत्वार आनीता इत्यत्रापि सम्बध्यते । 'मायासवत्तीए य असमंजसाए'इत्यादि (४०१-१३-तस्स मंजूसाए ) मातृ-दू सवक्या चास्य निमित्तमिति गम्यते विषं प्रक्षिप्य मञ्जषा नद्या प्रवाहिता ॥ 'अमाघाउ'त्ति (४०१-१६) कमिश्चित्पुण्यदिवसे अमारी उद्घोषिता इत्यर्थः । 'अस्य भावार्थ' इति (४०३-१०), अस्य तत्त्वार्थभणितसूत्रस्य भावार्थः कारिकाभिरुच्यते, ताश्चेदानी कारिका यथावैषम्यसम्भवं व्याख्यायन्ते-'सर्वाहारप्रियत्वविदिति (४०३-१४ ), सर्वेषां जीवानां आहारप्रियत्वं वेत्ति स तथा यथा हि ममाहारः प्रियस्तथा अन्येषामपि जन्तूनां स एव प्रिय इत्येवं जानन् स्वशरीरगतशोणितपानरूपाहारप्रवृत्ता दंशमशकास्तान्न वारयेदित्यर्थः। 'सङ्गपङ्कसुदुर्बाधा' इति (४०३-१६), सङ्ग एव पङ्कः सङ्गपङ्कः सुष्टु-दुःखेन बाध्यते सुदुर्बाधः सङ्गपङ्कः सुदुर्बाधो यासां ताः सङ्गपङ्कसुदुर्बाधा दुष्परित्याज्यसङ्गा इत्यर्थः। श्मशा-14
स्वध्यते । 'माय मनुषा नात (१०३
RECAUSALAKAASARALCRICKR
Jain Educatio
n
al
For Privale & Personal use only
aw.jainelibrary.org