________________
आव०
हारि०
टीप्पणं
॥ ५२ ॥
गृहीत्वा निमित्तं किञ्चिदालोचयति ताः प्रज्ञापकापेक्षयाऽष्टौ च दिशोऽष्टौ च विदिशो भवन्ति, तासु यथाक्रमं षोडशैव वातान्
पू०
पू०
सत्तासुओ सत्तामुओ
तुंगारो
तुंगारो
रो
निरूपयन्नाह - ' पाईणवाए' त्यादि, अत्र च स्थापनाप्रतिकूलो वातः स सर्वोऽपि कालिकावातसंज्ञोऽवगन्त कलिंडु त्ति ( ३९० - ५ ), कलिकरण्डक इत्यर्थः । उ ( ३९० - १२ ), स्वे च ते गुणाश्च - जातिसम्पन्नतादकारस्तन्मूर्च्छात्मकत्वाद्, एतदुक्तं भवति-मानस्तावत्स्वपरवञ्चनात्मिका स्वार्थलाभमूच्छितैरेव विधीयते, एवं प्रीत्यन्तर्गतत्वान्मानमाये लोभस्वरूपे एव, अत्र मानाप्रीत्यंशस्य तु क्रोधे इत्येवमंशकल्पना कृता, ऋजुसूत्र | प्रीतिरूपा लोभे त एवाप्रीतिरूपाः परिपूर्णा एव क्रोधेऽ कृतेति शब्दादीनामृजुसूत्राद्भेदोऽन्यथा वा सुधिया भत्तेण मित्यादि ( ३९१-८ ), स हि राजा किलोपोषितस्तीर्थमिति कृत्वा वासुपूज्यप्रतिमान्तिके प्रत्रज्याग्रहणार्थमुच्चलितोऽतः प्रत्याख्यानभङ्गार्थं भक्तादिना ताभ्यां निमन्त्र्यते । 'तो तं माहणा पहए' त्यादि ( ३९३ - ७ ), ततस्तं सुभूमं ते ब्राह्मणाः प्रहारैः प्रहतवन्तः ते च सर्वेऽपि प्रहारा मेघनादाख्यविद्याधरेण तेषामेव ब्राह्मणानामुपरि पात्यन्त
एतेषु षोडशवातेषु मध्ये यः प्रवहणानां | व्योऽनुकूलस्तु गज्जभः ॥ 'कलिद० तुंगा 'स्वगुणोपकारमूर्च्छात्मकत्वादिति स्तेभ्यो य आत्मप्रतिष्ठाप्राप्यादिक उपद० वात गुणबहुमानात्मकः प्रतीत एव, मायापि च स्वगुणोपकारमूर्च्छात्मकत्वेन कृत्वा प० पीताउ दीनां यः प्रीत्यंशस्तस्य लोभेऽन्तर्भावोपीताउ | मतेन त्वखण्डरूपा एव मानादयः न्तर्भवन्तीति उक्तं न पुनस्तत्रांशकल्पना समुत्प्रेक्षणीय इति ॥ ' सो परिखिज्जइ
दे०
बात
Jain Education International
उ० बात
उ०
गजभो गनभो
प० गजभो
पूर्व वात
प० पीत
ओ
For Private & Personal Use Only
षोडशवाताः क्रोधादिस्वरूपं
11 42 11
w.jainelibrary.org