SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सू०८८1 श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥८ ॥ 0000000000000000000000000000000000000000000000000 घेपंति निरवसेसाई। उक्कमकमजुत्ताई, कारणवसओ निउत्ताई ॥१॥"ति, कूटसङ्ग्रहश्चाय-"वेयइह ९ मालवते ९, विज्जुप्पह ९ निसढ ९ नीलवं ते ९ य । नव नव कूडा भणिया, एक्कारस सिहरि ११ हिमवते ११ ॥१॥ रुप्पि ८ महाहिमवं ते ८, सोमणसे ७ गंधमायणनगे ७ य । अढ सत्त सत्त य, वक्खारगिरीमु चत्तारि ॥२॥"त्ति । 'जंबू' इत्यादि, महाहिमवति ह्यष्टौ कूटानि, सिद्ध १ महाहिमवत् २ हैमवत् ३ रोहिता ४ ही ५ हरिकान्ता ६ हरि ७ वैडूर्य ८कूटाभिधानानि, द्वयग्रहणे च कारणमुक्तमिति । 'एव 'मित्यादि, एवं करणात् 'जंबू' इत्यादिरभिलापो दृश्यः,, निषधवर्षधरपर्व ते हि सिद्ध १ निषध २ हरिवर्ष ३ प्राग्विदेह ४ हरि ५ धृति ६ शीतोदा ७ अपरविदेह ८ रुचकाख्यानि ९ स्वनामदेवतानि नव कूटानि, इहापि द्वितीयान्त्ययोग्रहण प्राग्वद् व्याख्येयमिति । नीलवद्वर्षधरपर्वते हि सिद्ध १ नील २ पूर्वविदेह ३ शीता ४ कीर्ति ५ नारीकान्ता ६ अपरविदेह ७ रम्यक ८ उपदर्शनाख्यानि नव कूटानि, इहापि द्वितीयान्त्यग्रहण प्राग्वदिति । ' एवं 'मित्यादि, रुक्मिवर्षधरे हि सिद्ध १ रुक्रिम २ रम्यक ३ नरकान्ता ४ बुद्धि ५ रूप्यकूला ६ हैरण्यवत् ७ मणिकाश्चनकूटाटख्यानि अष्ट कूटानि, द्वयाभिधानं च प्राग्वदिति । ' एवं 'मित्यादि, शिखरिणि हि वर्षधरे सिद्ध १ शिखरि २ हैरण्यवत ३. सुरादेवी ४ रता ५ लक्ष्मी ६ सुवर्णकूला ७ रक्तोदा ८ गन्धापाति ९ ऐरावत १० तिगिच्छिकूटा११ख्यानि एकादश कूटानि, इहापि द्वयोर्ग्रहण तथैवेति ।। जंबूमंदर० उत्तरदाहिणणं चुलहिमवंतसिहरीसु वासहरपव्वपसु दो महद्दहा पं० त०-बहुसमतुल्ला अविसेसमणाणत्ता अण्णमण्णणाइवटृति, आयामविक्खंभउब्वेहसंठाणपरिणाहेण, सं०-पउमद्दहे चेव पोंडरीयदहे चेव, तत्थ णं ॥८॥ Jan Education et For Private & Personal use only ww.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy