________________
सू०८७।।
श्रीस्थाना
सूत्र दीपिका वृत्तिः ।
॥८४॥
पत-बहुसमतुल्टा जाव भारहे चेव दीडधेयड्ढे एरावते चेव दीहवेयड्ढे, भारहए नंदीहवेयड्ढे दो गुहाओ पं०२०बहुसमतुल्लाओ अविसेसमणाणत्ताओ अण्णमण्ण णातिवेदृ ति भायाभविक्ख भुच्चत्त सठाणपरिणाहेणं, त-तिमिसगुहा चेव खंडपवाय गुहा चेव तत्थ ण दो देवा महिढिग जाव पलि भोवमद्वितिया परिवेस ति, तं-कयमालप चेव नट्टमालर चेव, परवा नदीहय इढे । गुहाओ पं० त०-कयमालए चेव हमालए चेव । जबूमदरस्स पब्वयस्स दाहिणेण चुल्लाहमवे ते वाराहरेपन्चए दो कूड़ा पं० त०-बहुसमतुल्ला जात्र विकख भुच्चत्तस ठाणपरिणाहेणं, तचुल्लहिमवंतकडे चेव वेलमणकृडे चेव, बूमदरदाहिणेण महाहिमवे ते वासहरपब्वए दो कडा पं० त०-बहुसमक जावे महामिव तकृडे चेव वेरुलियकृडे चेव, एवं णिसढे वासहरपब्वए दो कूडा पं० त०-बहुसमजाव णिसढकूडे चेवे रुयगप्पमे चेव । जबूम दर० उत्तरेण नीलबते वासहरपेवए दो कूड़ा पंत-बहुसम० जाव तं-णीलवंतकडे चेव उवेद सणकडे चेवे, एवं रुम्पिमि बोसहरपब्वेष दो कृडा पंत-बहुसमा जावत- रुप्पिकूडे चेव मणिकचणकूडे चेब, पवं सिहरिमि वासहरपव्वए दो कूडा पं० -बहुसम जावे तं- सिहरकूडे चेव तिर्गिच्छिकूडे चेव (सू० ८७)
'जंबू' इत्यादि, वर्ष-क्षेत्रविशेष धारयतो-व्यपस्थापयत इति वर्षधरौ, 'चुल्ले'त्ति महदपेक्षया लघुर्हिमवान् चुल्लहिमवान् भारतानन्तरः, शिखरी पुनयत्परमैरावतम्, तौ च पूर्वापरतो लवणसमुद्रावबद्धावायामतश्च 'चउवीसं सहस्साई, णव य सए जोयणाण बत्तीसे । चुल्लहिमवंतजीवा, आयामेणं कलद्धं च ॥१॥ एवं शिखरिणोऽपि, तथा भरतद्विगुणविस्तारौ योजनशतोच्छ्यौ पञ्चविंशति योजनावगाढौ आयतचतुररखसंस्थानसंस्थितौ, परिणाहस्तु तयोः .. पणयालीससहस्सा, सयभेगं नव य बारस कलाओ। अद्धं कलाए हिमवंत-परिरओ सिहरिणो चेवं ॥१॥"ति, ४५१०९ १२ १ 'एव 'मिति यथा हिमवच्छिखरिणौ 'जंबूद्दीवे 'त्यादिनाऽभिलापेनोक्ती
॥८४||
१९३८
Jan Education
For Private & Personal use only
#
ww.jainelibrary.ory