________________
सू०८७॥
श्रीस्थानाङ्ग
सूत्रदीपिका | वृत्तिः । ॥८३।।
साला, पुब्बिल्ले तत्थ सालंमि ॥१॥ भवणं कोसपमाणं, सयणिज्जं तत्थऽणाढियसुरस्स । तिमु पासाया सालासु, तेमु सीहासणा रम्मा ॥३॥"त्ति, शाल्मल्यामप्येवमेवेति, कूटाकारा-शिखराकारा शाल्मली कूटशाल्मलीति संज्ञा, मुष्ठ दर्शनमस्या इति सुदर्श नेतीयमपि संज्ञेति, 'तत्थति तयोर्महाद्वमयोः 'महे'त्यादि महती ऋद्धिरावासपरिवार| रत्नादिका ययोस्तौ महद्धिकौ, यावदग्रहणात् 'महज्जुइया महायसा महाबला महासोक्ख'ति, तत्र द्युतिः-शरीराभरणदीप्तिः अनुभाग:-अचिन्त्या शक्तिर्वक्रियकरणादिका यश:-ख्यातिः बल-सामर्थ्य शरीरस्य सौख्यमानन्दात्मकं, 'महेसक्खा' इति क्वचित्पाठः, महेशौ-महेश्वरावित्याख्या ययोस्तौ महेशाख्याविति, पल्योपमं यावत् स्थितिःआयुर्ययोस्तौ तथा । गरुड:-सुपर्णकुमारजातीयः वेणुदेवो नाम्ना, 'अणाढिउत्ति नाम्ना ॥
जंबूम दरस्स पव्वयम्स य उत्तरदाहिणेण दो वासहरपव्वया पं०-बहुसमतुल्ला अविसेसमणाणत्ता अण्णमाण णातिबट्ट ति आयामविक्व भुच्चत्तोब्वेहसं ठाणपरिणाहेण, त-चुल्लहिमव ते चेव सिहरी चेव, एवं महाहिमव ते चेव रूपिपच्चेव एवं णिसढे चेव णीलव ते चेव । ज बूम दरपव्वयस्स उत्तरदाहिणेण हेमवएरण्णषयवासेसु दो वट्टवेयड्ढपन्चया पंत-बहु समतुल्ला अविसेसमणाणत्ता जाव सद्दावाती चेव वियडावाती चेय; तत्थ ण दो देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसति त-साती चेव पभासे चेव, जंबूम दरस्स उत्तरदाहिणेण हरिवासरम्मएसु वासेसु दो वट्टवेयड्ढपव्वया पं० त-बहुसम० जाच ग धावाती चेव मालवंतपरियाए चेव, तत्थ ण दो देवा महिइढिया जाव पलिओवमडिईया परिवसति. त० अरुणे चेव पउमे चेवः जबूमंदरपवयस्त दाहिणेण देवकुराए पुवावरे पासे एत्थ ण यासक्ख धगसरिसा अद्धचं दस ठाणस ठिया दो वक्खारपव्वया पंत-बहुसमा जाव सोमणसे चेव विज्जुप्पमे चेव, ज बूम दर० उत्तरेण उत्तरकुराए पुव्वावरे पासे एत्थ ण आसक्ख धगसरिसा अद्धच दस ठाणसठिया दो वक्खारपब्धया पतं०-बहु० जाव गंधमायणे चे मालव ते चेव, ज बूम दरपवयस्स उत्तरदाहिणेण दो दीदवेयडूढपव्वया
॥८॥
Jain Education
For Private & Personal use only
Triww.iainelibrary.org