SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ STA श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥८१॥ Jain Education Intern जंबृद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेण दो वासा पं० त० - बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्न नातिवति आयामविक्ख भस ठाणपरिणाहेणं तं भरहे चेव परवर चेव, एवमेपणम हिलावेण नेयव्वं, हिमवए चेव रण्णव चेव, हरिवरिसे चेव रम्मए चेव, जंबूद्दीवे दीवे मंदरस्त पव्त्रयस्स पुरित्थिमपच्चत्थिमेण देा खेत्ता पं०त०बहुसमतुल्ला अविसेस जाय पुण्यविदेहे चेव अधरविदेहे चेव, जंबूमंदरस्स पञ्चग्रस्त उत्तरदाहिणेण दा कुराओ पं०त०बहुमतुलाओ जाव देवकुरा चेव उत्तरकुरा चेव, तत्थ णं दो महइमहालया महादुमा पं० त०- बहुसमतुल्ला अविसमणाणत्ता अण्णमण्णं णाइवति आयामचिक्ख भुच्च त्तोवेहस ठाणपरिणाहेण त० - कूडसामली चेव जंबू चेव सुदंसणा । तत्था देवा महिड्डिया जाव महासोक्खा पलिओवर्माडिइया परिवसन्ति त०- गरुले चेव वेणुदेवे अणादिप चैव जंबूद्दीवाहिवई (सू०८६) । 'जंबू'त्ति सुगमं चैतत्, नवरमिह जम्बूद्वीपप्रकरणं, परिपूर्णचन्द्रमण्डलाकारं जम्बूद्वीपं तन्मध्ये मेरुमुत्तरदक्षिणतः क्रमेण वर्षाणि च स्थापयित्वा तद्यथा- 'भरहं हेमवयंति य, हरिवासंति य महाविदेहति । रम्मय हेरन्नवयं एरवयं चैव वासाई ||१||ति, तथा वर्षान्तरेषु वर्षपरपर्वतान् कल्पयित्वा तद्यथा - 'हिमवंत १ महाहिमवंत २, पन्चया निसढ ३ नीलवंता ४ य । रुप्पी ५ सिहरी ६ एए, वासहरगिरी मुणेयव्त्रा || १ ||' इति सर्व बोद्धव्यमिति । मन्दरस्य - मेरोः, उत्तरा च दक्षिणा च उत्तरदक्षिणे तयोरुत्तरदक्षिणयोरिति वाक्ये उत्तरदक्षिणेनेति स्याद्, एनप्रत्ययविधानादिति । द्वे वर्षे क्षेत्रे प्रज्ञप्ते जिनैः, समतुल्यशब्दः सदृशार्थः अत्यन्तं समतुल्ये बहुसमतुल्ये प्रमाणतोऽविशेषे - अविलक्षणे नगनगर नद्यादिकृतविशेषरहिते, अनानात्वे अवसर्पिण्यादिकृतायुरादिभावभेदवर्जिते, किमुक्तं भवतीत्याह- 'अन्योऽन्यं' परस्परं नातिवर्त्तते, इतरेतरं न लङ्घयत इत्यर्थः, कैरित्याह- 'आयामेन' देर्येण 'विष्कम्भेन' पृथुत्वेन 'संस्थानेन' For Private & Personal Use Only & ०८६ | |८१५ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy