SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानात सूत्रदीपिकावृत्तिः । |७८॥ पंचिदियतिरिक्खजोणियाण चेव ४ दोण्ह गम्भत्थाण आहारे ५००-मणुस्साण चेव पबिंदियतिरिक्खजोणियाण चेव ५ दोण्ह गम्भत्थाण वुड्ढी पं० २०-मणुस्साण चेव पंचिदियतिरिकूखजोणियाण व ६ एवं णिबुड्ढी ७ विगुब्वणा ८ गइपरियाए ९ समग्माण १०कालसजोगे ११ आयाए (पा आयाती) १२ मरणे १३, दोण्ह छविपव्वा ५० त-मणुस्साण चेव पंचिदियतिरिक्खजोणियाण चेव १४, दो सुक्कसोणियसंभवा पंत-मगुस्सा चेव पंचिंदियतिरिक्खजोणिया चेव १५, दुविहा ठिई ५००-कायट्टिई चेव भवट्टिई चेव १६, दोण्डं कायट्टिई पंत-मणुस्साण चेव पंचिंदियतिरिक्ख जोणियाण चेव १७, दोण्ह भवढिई ५० त०-देवाण चेव रइयाण व १८, दुविहे आउए पं०२०-अद्धाउप चेच भवाउए चेव १९, दोण्ह अद्धाउए ५००-मणुस्साणचेव पंचिदियतिरिक्खजोणियाण चेव २०, दोण्ह भवाउए पं० त०-देवाण चेव णेरइयाण चेव २१, दुविहे कम्मे पं००-पएसकम्मे चेव अणुभावकम्मे चेव २२, दो अहाउय पालयति -देवा चेव णेरड्या चेव २३, दोण्ह आउयस वट्टए पंत-मणुस्साण चेव पंचे दियतिरिक्खजोणियाण चेव २४ (सू०८५) । सुगमानि चैतानि नवरं 'दोण्हंति द्वयोर्जीवस्थानकयोरुपपतनमुपपातो-गर्भसंमूर्छनलक्षणजन्मप्रकारद्वयविलक्षणो जन्मविशेष इति, दीव्यन्ति इति देवा:-चतुनिकायाः सुरा नैरयिकाः प्राग्वत् तेषाम् १, उद्वर्तनमुद्वर्तना तत्कायान्निगेमो मरणमित्यर्थः, तच्च नैरयिकभवनवासिनामवैवं व्यपदिश्यते, अन्येषां तु मरणमेवेति, नैरयिकाणां-नारकाणां तथा भवनेष्वधोलोकदेवावासविशेषेषु वस्तुं शीलमेषामिति भवनवासिनस्तेषाम् २, च्युतिश्चवनं मरणमित्यर्थः तच्च ज्योतिष्कवैमानिकानामेव व्यपदिश्यते, ज्योतिष्षु-नक्षत्रेषु भवा ज्योतिष्काः, शब्दव्युत्पत्तिरेवेयं, प्रवृत्तिनिमित्ताश्रयणात्त चन्द्रादयो ज्योतिष्का इति, विमानेषु-ऊर्ध्वलोकवत्तिषु भवा वैमानिकाः सौधर्मादिनिवासिनस्तेषाम ॥७८॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy