________________
श्रीस्थानात
सू०७७1
सूत्रदीपिका वृत्तिः ।
॥६॥
त्यर्थः, तथा भक्तपाने प्रत्याख्याते येस्ते तथा तेषां, पादपवदुपगतानां-अचेष्टतया स्थितानामनशनविशेष प्रतिपन्नानामित्यर्थः 'कालं' मरणकालमनवकाक्षतां-तत्रानुत्सुकानां विहर्तु-स्थातुमिति १७ । एवमेतानि दिक्सूत्राण्यादितोऽष्टादश । सर्वत्र यन्न व्याख्यातं, तत्सुगमत्वादिति ॥ द्विस्थानकस्य प्रथमोद्देशः समाप्तः ।।
इहानन्तरोद्देशके जीवाजीवधर्मा द्वित्वविशिष्टा उक्ताः, द्वितीयोद्देशके तु द्वित्वविशिष्टा एव जीवधर्मा उच्यन्ते, इत्यनेन सम्बन्धेन आयातस्याऽस्योद्देशकस्येदमादिसूत्रम्जे देवा उड्ढोववन्नगा ते दुविहा पंत-कप्पोववन्नगा विमाणोषवन्नगा, चारोववन्नगा चारद्वितिया गतिरतिया गतिसमावन्नगा, तेसि ण देवाण सया समियं जे पावे कम्मे कज्जई तत्थगता वि पगतिया वेयण वेय ति अन्नत्थगया वि पगड्या घेण वेयंति, रइयाण सया समिय जे पावे कम्मे कज्जई तत्थगता वि एगतिया वेयण वेयं ति अण्णत्थगया वि पगतिया वेयण वेय ति, जाव पंचिदियतिरिक्खजोणियाण मणुस्साण सया समिय जे-पावकम्मे कजइ इगया वि एगइया वेयण वेयति अण्णत्थगया वि एगतिया वेयण वेय ति, मणुस्सवजा सेसा एक्कगमा ॥ (सू ० ७७) 'जे देवे'त्यादि, अस्य चानन्तरसूत्रेण सहायमभिसम्बन्धः-प्रथमोद्देशकान्त्यसूत्रे पादपोपगमनमुक्तम् . तस्माच्च देवत्वं केषाञ्चिद् भवतीति देवविशेष भणनेन तत्कर्मबन्धवेदने प्रतिपादयन्नाह-'जे देवे'त्यादि ये देवाः सुगः वक्ष्यमाणविशेषणेभ्यो वैमानिका अनशनादुत्पन्नाः, किम्भूताः- 'उड्ढ'त्ति ऊर्ध्वलोकस्तत्रोपपन्नका-उत्पन्नाः ऊोपपन्नकास्ते च द्विधा कल्पोपपत्रकाः सौधर्मादिदेवलोकोत्पन्नास्तथा विमानोपपन्नका:-प्रेवेयकानुत्तरलक्षणविमानोत्पन्नाः कल्पातीता इत्यर्थः । तथा परे 'चारोववण्णग'त्ति चरन्ति-भ्रमन्ति ज्योतिष्कविमानानि यत्र स चारो-ज्योतिश्चक्रक्षेत्रं समस्तमेव, व्युत्पत्त्यर्थमात्रानपेक्षणेन शब्दप्रवृत्तिनिमित्ताश्रयणात् , तत्रोपपन्न
For Private & Personal use only
॥६३॥
Jain Education in
www.jainelibrary.org