SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सू०७६ । भीस्थाना सूत्रदीपिका वृत्तिः । ॥६॥ दिग्द्वयाभिलापेनाधीतमेवं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्यानीति, तत्र मुण्डयितुं शिरोलोचनेन १, शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थी ग्राहयितुं आसेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुं २, उत्थापयितुं महाव्रतेषु व्यवस्थापयितुं ३, संभोजयितुं भोजनमण्डल्यां निवेशयितुं ४, संवासयितुं संस्तारकमण्डल्यां निवेशयितुं ५, मुष्ठ आ-मर्यादया अधीयत इति स्वाध्यायः-अङ्गादिस्तमुद्देष्टुं योगविधिक्रमेण सम्यग् योगेनाधीष्वेदमित्येवमुपदेष्टुमिति ६, समुद्देष्टुं योगसामाचार्यैव तु चिरपरिचितं कुर्विदमिदमिति वक्तुमिति ७, अनुज्ञातुं तथैव सम्यगेतद् धारयान्येषां च प्रवेदयेत्येवमभिधातुमिति ८, आलोचयितुं गुरवेऽपराधानिवेदयितुमिति ९, प्रतिक्रमितुं-प्रतिक्रमणं कर्तुमिति १०, निन्दितुमतिचारान् स्वसमक्षं जुगुप्सितुं ११, आह च"सचरित्तपच्छयावो निंद"त्ति, गर्हितुं गुरुसमक्षं तानेव जुगुप्सितुं, आह च-"गरिहा वि तहाजातीयमेव नवरं परप्पयासणय"त्ति १२ 'विउट्टित्तए'त्ति व्यतिवर्तयितुं वित्रोटयितुं विकुट्टयितुं वा, अतिचारानुबन्ध विच्छेदयितुमित्यर्थः १३, विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तमिति १४, अकरणतया-पुनर्न करिष्यामीत्येवमभ्युत्थातुमभ्युपगन्तुमिति १५, 'यथार्ह मतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद् वा प्रायश्चित्तं तपःकर्म निर्विकृतिकादिकं प्रतिपत्तुमभ्युपगन्तुमिति १६, सप्तदशसूत्रं साक्षादेवाह-'दो दिम'त्यादि, पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेव योऽन्तस्तत्र भवा मारणान्तिकी सा चासौ संलिख्यतेऽनया शरीरकपायादीति संलेखना-तपोविशेषः सा चेति अपश्चिममारणान्तिकीसंलेखना तस्याः 'झसण' त्ति जोषणा-सेवा तल्लक्षणधर्मेणेत्यर्थः 'झुसियाण' ति सेवितानां तयुक्तानामित्यर्थः तया वा 'झोषितानां क्षपितानां क्षपितदेहानामि For Private & Personal use only ॥२॥ Jain Education in www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy