SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानात सू०७६ । दीपिका वृत्तिः । ॥६ ॥ मेवेति व्यपदिश्यते, कार्ये कारणोपचारादिति, 'जाव वैमाणियाण'ति दण्डकः सूचितः । शरीराधिकाराच्छरीरनिवर्तनसूत्रं, तदप्येवं, नवरमुत्पत्तिः-आरम्भमात्रं निवर्तना तु निष्ठानयनमिति । शरीराधिकाराच्छरीरवतां राशि-R द्वयेन प्ररूपणामाह-दो काए'त्ति त्रसनामकर्मोदयात् त्रस्यन्तीति त्रसाः तेषां कायो-राशिस्त्रसकाय इति । स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावरास्तेषां कायः स्थावर काय इति । सस्थावरकाययोरेव द्वैविध्यप्ररूपणार्थ 'तसकाए'त्यादि सूत्रद्वयं, सुगम चेति । पूर्वसूत्रो भव्याः शरीरिणः उक्ता इति तद्विशेषाणामेव यद् यथा कत्तुमुचितं तत् तथा द्विस्थानकानुपातेनाह-- दो दिसाओ अभिगिज्झ कप्पति णिग्गंथाण वा णिग्गंथीण वा पव्वा वित्तए-पाईण चेव, उदीण चेव, एवं मुंडावित्तए, सिक्खावित्तए, उवट्ठावित्तप, सभुजित्तप, संवसित्तए, सज्झाय उद्दिसित्तए; सज्झायं समुद्रिसित्तए, सज्झायमणुजाणितप, आलोपत्तए, पडिक्कमित्तए, निदित्तप, गरहित्तए, विउट्टित्तप, बिसाहित्तए, अकरणयाए अब्भुद्वित्तए, अहारिह पायच्छित्त तवोकम्म पडिवज्जित्तए दो दिसाओ अभिगिज्य कप्पति निग्ग थाण वा निग्ग थीण वा अपच्छिममारणतियस लेखणाझूसित्ताण भत्तपाणपडियाइक्खित्ताण पाओवगताण काल अणवक स्त्रमाणाण विहरित्तए, तपाईण चेव उदीण चेव ॥ (सू०७६) विठाणस्स पढमो उद्देसो ॥२-१॥ 'दो दिसाओ'त्ति व्याख्या । द्वे दिशौ-काष्ठे अभिगृह्य-अङ्गीकृत्य तदभिमुखीभूयेत्यर्थः कल्पते-युज्यते, निर्गता ग्रन्थाद धनादेरिति निर्ग्रन्थाः-साधवः तेषां, निग्रन्थ्यः-साध्व्यस्तासां प्रवाजयित रजोहरणादिदानेन 'प्राचीनां' प्राची पूर्वामित्यर्थः, “उदीचीनाम्' उदीचीमुत्तरामित्यथः, उक्तं च “पुवामहो उ उत्तर-मुहो व देजाऽहवा पडिच्छेज्जा । जाए जिगादओ वा, हविज्ज जिणचेइयाइं वा ॥१॥"त्ति, 'एव'मिति यथा प्रव्राजनसूत्रं For Private & Personal use only ॥६॥ Jain Education in www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy