________________
स०७५
श्रीस्थानाङ्ग
मूत्रदीपिका वृत्तिः ।
AN
दिलक्षणः स चावसर्पिण्युत्सप्पिणीरूपतया द्विविधो द्विस्थानकानुरोधादुक्तोऽन्यथाऽवस्थितलक्षणो महाविदेहभोगभूमिसम्भवी तृतीयोऽप्यस्तीति ॥ 'आगासे'त्ति सर्व्वद्रव्यस्वभावानाकाशयति-आदीपयति तेषां स्वभावलाभेऽवस्थानदानादित्याकाशम् । तत्र लोको यत्राकाशदेशे धर्मास्तिकायादिद्रव्याणां वृत्तिरस्ति स एवाकाशं लोकाकाशमिति, विपरीतमलोकाकाशमिति ॥ अनन्तरं लोकालोकभेदेना काशद्वैविध्यमुक्तं, लोकश्च शरीरिशरीराणां सर्चत आश्रयरूप इति नारकादिशरीरिदण्डकेन शरीरप्ररूपणामाह
॥५९||
नेरइयाण दो सरीरगा पं०० अब्भतरगे चेव बाहिरगे चेव, अब्भतरए कम्मए बाहिरप वेउब्धिए, एवं देवाण भाणियव्व, पुढदिकाइयाण दो सरीरगा पं०२०-अभं तरगे चेव बाहिरगे चेव, अन्त रगे कम्मए बाहिरगे ओरालगेजाव वणस्सइकाइयाण, बेड दियाणं दो सरीरगा पं० त०-अभंतरगे चेव बाहिरगे चेब, अभंतरगे कम्मप, बाहि. रगे अद्विमि जसोणियवद्धे ओरालिए जाव चउरिदियोण, पचिदियतिरिक्खजोणियाण दो सरीरगा पं० तंअब्भतरगे चव बाहिरगे चेव अम्भत रंगेकम्मए, अद्विमससोणियोहारुसिराबद्ध बाहिरए ओरालिए, मणुस्साण वि पर्व चेव, विग्गहगतिसमावनगाण नेरइयाण दो सरीरगा पं००-तेयते चेव कम्मए चेव, निरन्तर जाव वेमाणियाण, णेरड्याण दोहि ठाणेहिं सरीरुप्पत्ती सिया, तं० रागेण चैव दोसेणचेव, जाव वेमाणियाण, रइयाण दोठाणणियत्तिप सरीरगे पं० त०-रागनिव्वेत्तिए चेवे दोसणिब्यत्तिप चेव, जाव वेमाणियाण, दो काया पंतं तसकाए चेव थावरकाप चेव, तसकाए दुविहे ५०० भवसिद्धिए चेवे अभवसिद्धिए चेव, एवं थावरकाए वि (सू०७५) ..
'नेरइयाण'मित्यादि प्रायः कण्ठय, नवरं शीर्यते-अनुक्षणं चयापचयाभ्यां विनश्यतीति शरीरं, तदेव शटना
JainEducation international
For Privals & Fersonal use only
www.jainelibrary.org