SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०७३ सूत्र दीपिका वृत्तिः । यस्य स मूक्ष्मसम्परायः साधुस्तस्य संरागसंयमः, विशेषणसमासो वा भणनीय इति, बादराः-स्थराः सम्पराया:कपाया यस्य साधोः यस्मिन् वा संयमे स तथा-सूक्ष्मसम्परायप्राचीनगुणस्थानकेषु, शेष प्रागिवेति । 'सुहुमे'त्यादिसूत्रद्वये प्रथमाप्रथमसमयादिविभागः केवलज्ञानवदिति । 'अहवे'त्यादि, सक्तिश्यमानः संयमः उपशमश्रेण्याः प्रतिपततः, विशुद्धयमानस्तामुपशमश्रेणी क्षपकश्रेणी वा समारोहत इति । 'बादरे'त्यादिसूत्रद्वयं बादरसम्परायसरागसंयमस्य प्रथमाप्रथमसमयता संयमप्रतिपत्तिकालापेक्षया, चरमाचरमसमयता तु यदनन्तरं सूक्ष्मसम्परायता असंयतत्वं वा भविष्यति तदपेक्षयेति, 'अहवे'त्यादि प्रतिपाती उपशमकस्यान्यस्य वा अप्रतिपाती क्षपकस्येति । सरागसंयम उक्तोऽतो | वीतरागसंयममाह-'वीयरागे'त्यादि उपशान्ताः-प्रदेशतोऽप्यवेद्यमानाः कपाया यस्य यस्मिन् वा स तथा साधुः संयमो वेति एकादशगुणस्थानवर्तीति । क्षीणकषायो द्वादशगुणस्थानवर्तोति 'उपसंते'त्यादिसूत्रद्वयं प्रागिव । 'खीणेत्यादि' छादयत्यात्मस्वरूपं यत्तच्छद्म-ज्ञानावरणादिधातिकर्म तत्र तिष्ठतीति छद्मस्थः--अकेवली, शेष तथैव, केवलमुक्तस्वरूपं ज्ञानं च दर्शनं चास्यास्तीति केवलीति 'मयंवुद्ध'त्यादि नव सूत्राणि गतार्थान्येव । उक्तः संयमः, स च जीवविषय इति पृथिव्यादिजीवस्वरूपमाह--दुविहा पुवी'त्यादिरष्टाविंशतिः सूत्राणि ॥ ___दुविहा पुढविकाइया ५० त०-सुहुमा चेव बादरा चेव १, एवं जाव दुविहा वणस्सइकाइया ५० त०-सुहुमा चेव बायरा चेव ५, दुविहा पुढविकाइया पत-पजत्तगा चेव अपजत्तगा चव ९, पव जाव वणस्सइकाइया १०, दुविहा पुढविकाइया पंत-परिणया चेव अपरिणया चेव ११, एवं जाव वणस्सइकाइया १५, दुविहा व्या पन्नत्ता तं०-परिणता चेव अपरिणता चेव १६, दुयिहा पुढविकाइया पं० २०-गइसमावन्नगा चेव अगइसमावन्नगा चेव १७, BECHERS ॥५६॥ JainEducation international For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy