________________
Pre
सू०७२
श्रीस्थानाङ्ग
प्सूत्र दोषिका वृत्तिः ।
॥ ५५॥
पढमसमय उवसंतकसायवीतरागस जमे चेव अपढमसमयउव, अहवा चरिमसमय अचरिमसमय०, खीणकसायवीतराग संजमे दुविहे पं० त०-छउमत्थखीणकसायवीयरागसंजमे चेव केवलिखोणकसायवीयरागसंजमें चेव, छउमत्थस्त्रीणकसाय. वीयरागसंजमे दुविहे पं० २०-सय बुद्धछ उमत्थखोणकसाय० बुद्धबोहियछउमत्थ०, सय बुद्धछउमत्थ० दुविहे पं० त०पढमसमय० अपढमसमय०, अहवा चरिमसमय अचरिमसमय०, बुद्धबोहियछउमत्थखीण. दुविहे पं० त०-पढमसमय० अपढमसमय, अहवा चरिमसमय० अचरिमसमय०, केवलिखीणकसायवीतरागसंजमे दुविहे पं० २०-सजोगिकेवलिखीणकसय० अजोगिकेवलिखीणकसायवीयराग०, सजोगिकेवलिखीणकसायसंजमे दुविहे पंत-पढमसमय० अपढम समय, अहवा चरिमसमय० अचरिमसमय०, अजोगिकेवलिखीणकसाय० संजमे दुबिहे 40 त-पढमसमय अपढमसमय०, अहवा चरिमसमय अचरिमसमय० ॥ (सू०७२) ___ 'सुयधम्मे' इत्यादि, सूत्र्यन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम् , सुस्थितत्वेन व्यापितत्वेन च सुष्ठक्तत्वाद वा सूक्तं, सुप्तमिव वा सुप्तम् , अव्याख्यानेनाप्रबुद्धावस्थत्वादिति, 'चरित्ते'त्यादि, अगारं-गृहं तदयोगादगारा:गृहिणस्तेषां यश्चारित्रधर्मः-सम्यक्त्वमूलाणुव्रतादिपालनरूपः स तथा, एवमितरोऽपि, नवरमगारं नास्ति येषां तेऽनगाराः-साधव इति । चारित्रधर्मश्च संयमोऽतस्तमेवाह-'दुविहे त्यादि, सह रागेण-अभिष्वङ्गेण मायादिरूपेण यः स सरागः, स चासौ संयमश्च सरागस्य वा संयम इति वाक्यम् , वीतो-विगतो रागो यस्मात् स चासौ संयमश्च, वीतरागस्य वा संयम इति वाक्यमिति । 'सरागे'त्यादि, सूक्ष्मः-असङ्ख्यातकिट्टिकावेदनतः सम्परायःकषायः सम्परैति-संसरति संसारं जन्तुरनेनेति व्युत्पादनात्, स च लोभकपायरूपः उपशमकस्य क्षपकस्य वा
Jain Education in
For Private & Fersonal use only
www.iainelibrary.org