SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग दीपिका वृत्तिः । प्राप्तौ, अपर्यवसितमभव्यस्य सम्यकत्वाप्राप्तः, तच्च मिथ्यात्वमात्रमप्यतीतकालनयानुवृत्त्याऽऽभिग्रहिकमिति व्यपदिश्यते, अनभिग्रहिकं भव्यस्य सपर्यवसितमितरस्यापर्यवसितमिति, अत एवाह--'एवं अगभी'त्यादि । दर्शनमभिहितमथ ज्ञानमभिधीयते, तत्र 'दुविहे नाणे' इत्यादीनि 'आवस्तगवइरित्ते दुविहे' इत्यादिसूत्रावसानानि त्रयोविंशतिः सूत्राणि। दुविहे गाणे पंत-पञ्चक्खे चेव परोक्खे चेव १, पच्चक्खे नाणे दुविहे पं०२०-केवलनाणे चेव नोकेवलनाणे चेव २, केवलनाणे दुबिहे पंत-भवत्थकेवलनाणे चेव सिद्धकेवलनाणे चेव ३, भवत्थकेवलनाणे दुविहे पंत०-सजोगिभवत्थकेवलणाणे चेव, अजोगिभवत्थकेवलणाणे चेव ४, सजोगिभवत्थकेवलणाणे दुविहे पंत. पढमसमयसजोगिभवत्थकेवलणाणे चेव अपढमसमयसजोगिभवत्थकेवलणाणे चेव५, अहवा चरिमसमयसजोगिभवत्थकेवलणाणे चेव अचरिमसमयसजोगिभवत्थकेवलनाणे चेव ६, एवं अजोगिभवत्थकेवलनाणेऽवि ७-८, सिद्धकेवलणाणे दुविहे पं००-अणंतरसिद्धकेवल णाणे चेव पर परसिद्धकेवलणाणे चेव ९, अणतरसिद्धकेवलनाणे दुविहे पं०२०-एक्काण तरसिद्धकेवलणाणे चेव अणेकाण तरसिद्ध केवलणाणे चेव १०, परंपरसिद्धकेवलणाणे दुविहे पंत--पक्कपर परसिद्धकेवलणाणे चेव अणेकपरपरसिद्धकेवलणाणे चेव ११, णोकेवलणाणे दुविहे पं० त०-ओहिणाणे चेव मणपज्जवणाणे चेव १२, ओहिणाणे दुविहे पं० त० भवपच्चइप चेव खओवसमिए चेव १३, दोण्ह भवपच्चइए पन्नत्ते त०-देवाण चेव नेरइयाण चेव १४, दोण्ड खओवसमिए ६० त०-मणुस्साण चेव पविदियतिरिक्ख जोणियाण चेव १५, मणपजवणाणे दुविहे पंतउज्जुमति चेव विउलमति चेत्र १६, परोक्खे णाणे दुविहे पन्नते, त-आभिणियोहियणाणे चेव सुयनाणे चेव १७, आभिणिबोहियणाणे दुविहे ५० त०-सुयनिस्सिप चेव असुनिस्सिए चेव १८, सुयनिस्सिप दुविहे ५० त०-अत्थो ॥५१॥ Jan Education in For Private & Personal use only PANTwww.jainelibrary.org REA
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy