SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः ॥४९॥ Jain Education Internat FR भावादर्थदण्डोऽन्यथा त्वनर्थदण्डः अथवोभयमपि भवान्तरार्थदण्डादिपरिणतेरिति । सम्यग्दर्शनादित्रयवतामेव च दण्डो नास्तीति त्रितयनिरूपणेच्छुर्दर्शनं समान्येन तावन्निरूपयति - तत्र दुविहे दस पन्नते ० -- सम्मद्दसणे चैव मिच्छाद सणे चेव १, सम्म सणे दुबिहे पं०त०- णिसग्गसम्मद्दसणे अभिगमसम्म सणे चैव २, णिसग्गसम्म सणे दुविहे पं० त०-- पडिवाई चेव अपडिवाई चेव ३, अभिगमसम्म - इस दुविहे पं० त०- पडिवाई चेव अपडिवाई चेव ४, मिच्छादसणे दुविहे पं० त० - अभिग्गहिय मिच्छादसणे चैव अभिग्गहियमिच्छादसणे चेव ५, अभिग्गहियमिच्छादसणे दुविहे पं० त०-- सपज्जवसिते चेव अपज्जवलिते चेव ६, पवमर्णाभिहितमिच्छाद सणेऽधि । (सू० ७०) 'दुविहे दसणे' इत्यादिसूत्राणि सप्त सुगमान्येव, नवरं दृष्टिर्देशनम् - तवेषु रुचिः, तच्च सम्यग् ---अविपरीतं जिनोक्तानुसार, तथा मिथ्या -- विपरीतमिति । 'सम्मदंसणे' इत्यादि, निसर्गः स्वभावोऽनुपदेश इत्यनर्थान्तरम्, अभिगमोऽधिगम गुरूपदेशादिरिति, ताभ्यां यत्तत् तथा, क्रमेण मरुदेवी भरतवदिति, 'निसर्गे' त्यादि, प्रतिपतनशीलं प्रतिपाति सम्यग्दर्शनमौपशमिकं क्षायोपशमिकं च, अप्रतिपाति क्षायिकं तत्रैषां क्रमेण लक्षणं---इहोपशमिकों श्रेणिमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोहनीयत्रयस्य चोपशमादौपशमिकं भवति । यो वाऽनादिमिध्यादृष्टिरकृत - सम्यक्त्वमिथ्यात्वमिश्राभिधानभूतशुद्धाशुद्धोभयरूपमिथ्यात्वपुद्गलत्रिपुञ्जीक एवाक्षीणमिथ्यादर्शनोऽक्षपक इत्यर्थः, सम्यक्त्वं प्रतिपद्यते तस्योपशमिकं भवतीति, कथम् ?---इह यदस्य मिथ्यादर्शनमोहनीयमुदीणं तदनुभवेनैवोपक्षीणमन्यच्च मन्दपरिणामतया नोदितमतस्तदन्तर्मुहूतमात्रमुपशान्तमास्ते, विष्कम्भितोदयमित्यर्थः, तावन्तं कालमस्यौष For Private & Personal Use Only सू० ७० ॥४९॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy