SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ......... श्रीस्थाना सू० ३४९३५२ दीपिकावृत्तिः । ॥३९९॥ 1440060.....+00.00...++++00000....०.०० निपतिता-नीडादवतरीता, अवतरीतु शक्तो नामकः पक्षी धृष्टत्वाद् जडत्वाद्वा न तु परिव्रजिता-न परिवजितुं शीलो (शक्तो) बालत्वादित्येकः, एवमन्यः परिव्रजितु शतः पुष्टत्वान्न तु निपतितुं भीरुत्वादन्यस्तूभयथा चतुर्थस्तूभयप्रतिषेधवानतिबालत्वादिति ३७, निपतिता-भिक्षाचर्यायामवतरीता भोजनाधर्थित्वान्न तु परिव्रजितापरिभ्रमको ग्लानत्वादलसत्वाल्लज्जालुत्वाद्वा इत्येकः, अन्यः परिवजिता-परिभ्रमगशील आश्रयान्निर्गतः सन् न तु निपतिता-भिक्षार्थमवतरीतुमशक्तः सूत्रार्थासक्तत्वादिना, शेषौ पष्टो ३८, निष्कृष्टः-निष्कर्षितः तपसा कृशदेह इत्यर्थः, पुनर्निष्कृष्टो भावतः कृशीकृतकषायत्वादेवमन्ये त्रय इति ३९, एतदभावनार्थ मेवानन्तरं सूत्रनिष्कृष्टः कृशशरीरतया तथा निष्कृष्टः आत्मा कपायनिर्मथनेन यस्य स तथेत्येवमन्येऽपि त्रय इति, अथवा निष्कृष्टस्तपसा कृशीकृतः पूर्व पश्चादपि तथैवेत्येवमादि-सूत्र व्याख्येय, द्वितीयं तु यथोक्तमेवेति ४०, बुधो बुधत्वकार्यभूतसत्क्रियायोगात्, उक्तं च--"पठकः पाठकश्चैव, ये चान्ये तत्त्वचिन्तकाः । सर्वे ते व्यसनिनो ज्ञया, यः क्रियावान् स पण्डितः॥१॥" इमर्बुधः सविवेकमनस्त्वादित्येकः, अन्यो चुधस्तथैव, अधस्त्वविवितमनस्त्वात् , अपरस्त्वबुधोऽसक्रियत्वात् , बुधो विवेकविविक्तचित्तत्वाचतुर्व उभयनिषेधादिति ४१, अनन्तरसूत्रेगैतदेव व्यक्तीक्रियते-बुधः सक्रियत्वात् , बुधं हृदय-मनो यस्य स बुधहृदयो विवेचकमनस्त्वात् , अथवा बुधः शास्त्रज्ञत्वात् बुधहृदयस्तु कार्येष्वमूढलक्षत्वादित्येकः, एवमन्ये त्रय ऊह्याः ४२, आत्मानुकम्पक:-आत्महितप्रवृत्तः प्रत्येकबुद्धो जिनकल्पिको वा परानपेक्षो वा निघृणः, परानुकम्पको निष्ठितार्थ तया तीर्थकरः आत्मानपेक्षो वा दयेकरसो मेतार्थवत् , उभयानुकम्पकः स्थविरकल्पिक, उभयाननुकम्पकः पापात्माकालशौकरिकादिरिति ४३ । ...................................00000000000000000004 JainEducation Intermedia For Private & Personal use only www.iainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy