________________
......
श्रीस्थानाङ्ग
...
सू०-३४६।
.
दीपिका वृत्तिः ।
॥३९२॥
+०००+00000000000000००-२२00000०००००००००००००
णो विज्जयाइत्ता ४, ५, एवामेव चत्तारि पुरिसजाया ५० त०-वासित्ता णाममेगे णो विज्जुयाइत्ता ४, ६, चत्तारि मेहा पं० तं--कालवासी णाम पगे णो अकालवासी ४, ७, पवामेव चत्तारि पुरिसा ( सजाया ) पं० तं-- कालवासी णाममेगे णो अकालवासी ४, ८, चत्तारि मेहा पं० तं०-खेत्तवासी णामं एगे णो अखेत्तवासी ४, ९, पवामेव चत्तारि पुरिसजाया पं० तं०--खेत्तवासी णामं एगे णो अखेत्तवासी ४, १०, चत्तारि मेहा पं० तं०--जणइत्ता णाम एगे णो णिम्मवइत्ता,णिम्मवइत्ता णाम पगे णो जणइत्ता ४, ११, एवामेव चत्तारि अम्मापियरो पं० त०जणइत्ता णाम पगे णो णिम्मवत्ता ४, १२ चत्तारि मेहा पं० त०-देसवासी णाम' पगे णो सब्बवासी ४, १३, एवामेव सत्तारि रायाणो पं० त०--देसाधिवती णाम पगे णो सव्वाधिवती ४, १४, ( सू० ३४६ ) ।
सुगमानि, नवर मेघाः-पयोदाः गजिता-गर्जिकृत नो वर्पिता-न प्रवर्षणकारीति १, एवं कश्चित्पुरखो गणितेव गर्जिता-दानज्ञानव्याख्यानानुष्ठानशत्रुनिग्रहादिविषये उच्चैः प्रतिज्ञावान् , नो-नैव वर्षितेव-वर्पितावर्षकोऽभ्युपगतसम्पादक इत्यर्थः, अन्यस्तु कार्यकर्ता न चोच्चैः प्रतिज्ञावानिति, एवमितरावपि २ । 'विजुयाइत्त'त्ति विद्युत्कर्ता ३, एवं पुरुषोऽपि कश्चिदुच्चैः प्रतिज्ञाता न च विद्युत्कारतुल्यस्य दानादिप्रतिज्ञातार्थारम्भाडम्बरस्य कर्त्ता-अन्यस्तु आरम्भाडम्भरस्य कर्त्ता न प्रतिज्ञातेति, एवमन्यावपीति ४। वर्पिता कश्चिद् दानादिभिन तु तदा रम्भाडम्बरकर्ता, अन्यस्तु विपरीतोऽन्य उभयथाऽन्यो न किञ्चिदिति ५-६, कालवर्षी-अबसरवर्षीति, एवमन्गेऽपि, | पुरुषस्तु कालवीव कालवर्षी-अबसरे दानव्याख्यानादिपरोपकारार्थ प्रवृत्तिक (प्रवर्तक) एकः अन्यस्त्वन्यथेति, एवं शेषौ ८, क्षेत्र धान्योत्पत्तिस्थानम् ९, पुरुषस्तु क्षेत्रवर्षी-पात्रे दानश्रुतादीनां निक्षेपकः, अन्यो विपरीतोऽन्य
Jain Education international
For Private & Personal use only