SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रदीपिकावृतिः । ॥३९.१॥ Jain Education International चत्तारि वारसमोसरणा पं० त०--किरियावाइ, जाव वेणइयावाई, एवं असुरकुमाराणवि जाव थणियकुमाराण, एवं विगलिदियवज' जाव वेमाणियाण ( सू० ३४५) । समवसर वादिनः - तीर्थिकाः समव सरन्ति - अवतरन्त्येष्विति समवसरणानि - विविधमतमीलकास्तेषां णानि वादिसमवसरणानि, क्रियां- जीवाजीवादिरर्थोऽस्तीत्येवंरूपां वदन्तीति क्रियावादिन आस्तिका इत्यर्थः तेषां यत्समवसरणं तत्त एवोच्यन्ते अभेदादिति, तन्निषेधादक्रियावादिनो-नास्तिका इत्यर्थः, अज्ञानमभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकाः, त एव वादिनोऽज्ञानिकवादिनः, अज्ञानमेव श्रेय इत्येवंप्रतिज्ञा इत्यर्थः, विनय एव किं तदेव निःश्रेयसायेत्येवंवादिनो वैनयिकवादिन इति एतद्भेदसंख्या चेयं -- “ असीयसय किरियाण, अकिरियवाईण होइ चुलसीई । अन्नाणिय सत्तट्टी, वेणइयाणं च बत्तीसा ॥ १ ॥ "त्ति, विस्तरो वृत्तौ । एतान्येव समवसरणानि चतुर्विंशतिदण्डके निरूपयन्नाह – 'रइयाण' मित्यादि सुगम, नवरं नारकादिपञ्चेन्द्रियाणां समनस्वत्वाच्चत्वार्यप्येतानि सम्भवन्ति, 'विगलिदियवज्ज' ति एकद्वित्रिचतुरिन्द्रियाणाममनस्कत्वान्न सम्भवन्ति तानीति । पुरुषाधिकारात् पुरुषविशेषप्रतिपादनाय प्रायः सदृष्टान्तसूत्राणि पुरुषसूत्राणि त्रिचत्वारिंशत' 'चत्तारि मेहे 'त्यादीन्याह चत्तारि मेहा पं० तं०- गजित्ता णाममेगे णो वासित्ता, वासित्ता णाममेगे णो गजित्ता, एगे गजित्तावि वासित्तावि, पगे णो गज्जित्ता णो वासित्तार, एवामेव चत्तारि पुरिसजाया पं० त०-गज्जित्ता णाममेगे णो वासित्ता ४, २, चत्तारि मेहा पं० त०-गज्जित्ता णाममेगे णो विज्जुयाइत्ता, विज्जुयाइत्ता णाममेगे० ४, ३, पवामेव चत्तारि पुरिसजाया पं० त०- गज्जित्ता णामभेगे णो विज्जुयाइत्ता ४, ४, बत्तारि मेहा प० तं वासित्ता णाममेगे For Private & Personal Use Only सू० ३४५३४६ । ॥३९१ ॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy