SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ सू०३४२३४५। श्रीस्थाना सूत्रदीपिका वृत्तिः । ॥३९०॥ +6000000000000000000000000000000000000000 मन्यते यथावबोधात् लोकेन वा मन्यते विशदशुभानुष्ठानाद , इह च 'मन्निज्जत्ति वक्तव्ये प्राकृतत्वेन 'मन्नई' इत्युक्तम् , श्रेयानन्यन्य आत्मन्यरुचिपरायणत्वात् पापीयानित्यात्मानं मन्यते स एव वा पूर्वोपलब्धतद्दोषेण जनेन मन्यते दृढप्रहारिवत् १, पापीयानप्यपरो मिथ्यात्वाधुपहततया श्रेयानित्यात्मानं मन्यते कुतीथिकवत् , तद्भक्तेन वेति २, पापीयानन्योऽविरतिकत्वात् पापीयानित्यात्मानं मन्यते, सद्धोधत्वात् , असंयतो वा मन्यते, संयतलोकेनेति ३, श्रेयानेको भावतो द्रव्यतस्तु किञ्चित्सदनुष्ठायित्वात् श्रेयानित्येवंविकल्पजनकत्वेन सदृशकोऽन्येन श्रेयसा मन्यते-ज्ञायते जनेनेति विभक्तिपरिणामाद्वा सदृशकमात्मानं मन्यत इति एवं शेषाः ४, 'आघवइत्ते-' ति आख्यायक:-ज्ञापकः प्रवचनस्य एकः-कश्चिन्न च प्रविभावयिता-प्रभावयिता प्रभावकः शासनस्य, उदारक्रियाप्रतिभादिरहितत्वात् प्रविभाजयिता वा-प्रवचनार्थस्य नयोत्सर्गादिभिर्विवेचयितेति ४। आख्यायकः एकः सूत्रार्थस्य न चोच्छजीविकासम्पन्नो नैषणादिनिरत इत्यर्थः, स चापद्गतः संविग्नः संविग्नपाक्षिको वा इत्येकः, द्वितीयो यथाच्छन्दः, तृतीयः साधुः, चतुर्थी गृहस्थादिरिति । पूर्वसूत्रे साधुलक्षणपुरुपस्याख्यायकत्वोच्छजीविकासम्पन्नत्वलक्षणा गुणविभूपोक्ता, अधुना तत्साम्याद वृक्षविभूषामाह-'चउबिहे'त्यादि, अथवा पूर्वमुञ्छनीविकासम्पन्नः साधुपुरुष उक्तः, तस्य च वैक्रियलब्धिमतस्तथाविधप्रयोजने वृक्ष विकुर्वतो यद्विधा तक्रिया स्यात्तामाह-'चउविहे'त्यादि पातनयैवोक्तार्थ, नवरं 'प्रवालतये'ति नवाङ्कुरतयेत्यर्थः। एते हि पूर्वोक्ता आख्यायकादयः पुरुषास्तीथिका इति तेषां स्वरूपाभिधानायाह चत्वारि वादिसमवसरणा प० त०--किरियावाई अकिरियावाई अण्णाणियवाई वेणइयावाई । णेरयाण ॥३९० JainEducation international For Private & Personal use only www.jainelibrary.ory
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy