SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र दीपिका वृत्तिः । ॥३९३॥ Jain Education Intern स्तथाविधविवेकविकलता महौदार्यात् प्रवचनप्रभावनादिकरणतो वा उभयरूपोऽन्यस्तु दानादावप्रवृत्तिक इति १० जनयिता मेघो, यो वृष्ट्या धान्यमुद्गमयति, निर्मापयिता तु यो वृष्टयैव सफलतां नयतीति ११, एवं मातापितरावपीति प्रसिद्धम्, एवमाचार्योऽपि शिष्यं प्रत्युपनेतव्य इति १२, विवक्षित भरतादिक्षेत्रस्य प्रावृडादिकालस्य वा देशे आत्मनो वा देशेन वर्षतीति देशवर्षी १, यस्तु तयोः सर्वयोः सर्वात्मना वा वर्षति स सर्ववर्षी अन्यस्तु क्षेत्रतो देशे कालतः सर्वत्रात्मनो वा सर्व्वतः २, अथवा कालतो देशे क्षेत्रतः सर्वत्र ३, आत्मनो वा सर्वतः ४, अथवा आत्मनो देशेन क्षेत्रतः ५, कालतो वा सर्वत्र ६, अथवा क्षेत्रकालतो देशेनात्मना सर्वत्र ७, अथवा क्षेत्रतो देशेन आत्मनो देशेन च कालतः सर्वत्र ८, अथवा कालो देशे आत्मनो क्षेत्रतः सर्वत्र ९ इत्येवं नवभि पैतिस देशवर्षी सर्ववर्षी चेति चतुर्थः सुज्ञान इति १३, राजा तु यो विवक्षित क्षेत्रस्य मेघवदेश एव योगक्षेमकारितया प्रभवति स देशाधिपतिर्न सर्वाधिपतिः स च पल्लीपत्यादिः यस्तु न पल्ल्यादौ देशे अन्यत्र तु सर्वत्र प्रभवति स सर्वाधिपतिर्न' देशाधिपतिः यस्तूभयत्र स उभयाधिपतिरथवा देशाधिपतिर्भूत्वा सर्वाधिपतिर्यो भवति वासुदेवादिवत् स देशाधिपतिः सर्वाधिपतिश्च चतुर्थी राज्यभ्रष्ट इति १४॥ बसारि मेहा पं० त० पुषखलसंवट्टर पज्जुण्णे जीमूने जिम्दे, पुक्खल संवट्टप णं महामेहे एगेणं वासेण दसवाससहस्लाई भावेर, पज्जुण्णे णं महामेद्दे पगेणं वासेणं दस वासलयाई भावेर, जीमूते णं महामेद्दे पगेणं वासे दसवासाई भनेर जिम्हे णं महामेघे बहिं वासेहिं पगं वास भाषेर ण वा भावे १५० सू० ३४७ / बसारि करंडगा पं० त०-सोवागकरंडप वेलियाकरंडप गाहावरकरंडप रायकरंडप १६. पवामेव चत्तारि आयरिया पं० For Private & Personal Use Only सूत्र ३४६-३४७ ॥३९३॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy